Imatges de pàgina
PDF
EPUB
[graphic]

लेह्यं पेयं च॑व्र्व्यं चोष्यम् इति चतुर्विधैर् अन्नैर भोजर्याञ्चकार ॥ अथ राजा माध्याहिकं कृत्यं समाप्य मन्त्रिणम् आहूतवान् । तदामात्यः समेत्योपविवेश । राजा मन्त्रिणा सह राजकीयं कार्य्यं मन्त्रयित्वा पश्चाद् आह । मन्त्रिन् वेदगर्भस्यागमनप्रयोजनं जानासि ? । मन्त्री ब्रूते । प्रभो विप्रो - सौ महा.विद्वान् । सर्व्वदा शास्त्राध्यापनेन कालं यापयति । विद्यर्थिभ्यो

विद्यादानात् तस्य कार्य्यं नान्यत् । तस्मात् तत्साहाय्य संसाधनम् एव तस्य गमनप्रयोजनम् इत्य् अनुमीयते । राजाह । भद्रं तावद् अस्माभिस् तत्साहाय्यं कर्त्तव्यं । इत्य उक्ता भूपतिः क्षणं विचार्य पुनर अब्रवीत् । एवं भवतु वयं पाठशालां कारयित्वा दास्यामः । अध्यापैकाय विद्यार्थिभ्यश्च वृत्तिं दास्यामः । इत्य् उक्वा परिचारकान् प्राह । काय्याधीशम्

[ocr errors]

। ततः कार्य्याधीशेनागत्य प्रणामे कृते । राजा

तम् आज्ञापयति । वेदगर्भस्य प्राचीनायाः पाठशाला

66

5) लिह्, “ to lick” (p. 147. h.) ; पा, “to drink ” (c.); चर्व्, “ to chew” (g.) ; चूष्, "to suck" (h.). This division of food into four kinds, lickables, drinkables, chewables, and suckables, is not unusual in Indian writings. 6) caus. of bhuj, 7) “ having finished,” caus. of root आप् with सम्, १) समेत्य उपविवेश (r. 5.), “having arrived, sat down,” 2d pret. of विश्.

“ to eat,” r. 108. r. 193. a. p. 145. i.

[ocr errors]

१) मन्त्,

“ to consult,” 10th conj. p. 192. c.

10) voc. case, p. 43.

1) voc. case of प्रभु, "master," p. 35.

12) p. 114.
here used as a substantive, "a learned man (p. 44.).

[ocr errors][merged small]

see r. 188.

[ocr errors]

11) p. 123.

[blocks in formation]
[blocks in formation]

19) p. 151. c. 20) साहाय्य, “ assistance"; संसाधन, “effecting,” “the

effecting some assistance in this matter."

[blocks in formation]

21)

“ is inferred,” pass. of mā with 23) acc. case plur. of परिचारक, 26) “on

24) root hwe (p. 107) with prep. a. 25) p. 202. c.

an obeisance being made," r. 189. 27) gen. case, fem. of प्राचीन, “old.”

[merged small][merged small][ocr errors][merged small][merged small][merged small][merged small]

याः समीपे वेदगर्भेण निर्देशित स्थाने चतुर्दिक्षु बहून

10

12

14

30

2

मठान मध्ये महतीं पाठशालां च शीघ्रं निम्मी । मासचयमध्ये गृहाणां पाषाणचूर्णेः सुनिम्माणं सम्पूर्ण

कर्त्तव्यं ॥

2 4

[graphic]

तम् इत्य् आदिश्य नृपतिः पुनः पार्श्वस्थान् परिचारकान् प्रोवाच । कोषार्धीशम् आह्वयत। ततो भृत्याज्ञानात् समुपगुल्य कोषाधीशे कृतःप्रणामे सति नृपतिस् तम् आज्ञापयत् । ¥ सहस्रे मुद्राः काषाद् देहि । भृतिदानार्थं सहस्रम् एकं । पाषाण.चूर्णादिक्रृयणार्थं सहस्रम् एकं । पश्चात् प्रयोजनानुरूपं यद् यद् देयं तद् दास्यसि ॥

अथ मन्त्री सशिष्यं वेदगर्भे समेत्य सर्व्वं राज्ञोक्त श्रावया मास । सर्वैः शिष्यैर् उक्तं । भद्रं भद्रं कृतकृत्या वयम् इति । आचार्य्यथावदत् । अस्माकं सजातीयो भवान् सर्पक्षो महाबुद्धिः सुधार्मिकः परोपकारी महाकाय साधन हेतुः ।

ל

8

28) loc. case, “ pointed out.” 29) “ on all four sides,” p. 165. . ; दिश्, “ a quarter,” loc. case plur. p. 45. 30) “ cause to be built,” caus. of मा (p. 87. d. ) with prep. nir. stone”; चूर्ण, “mortar,” “lime,” p. 163. b.

31) पाषाण, struction.”

p. 145. f. treasurer.”

66

33) “ completed.”

32) निर्माण, "con34) root दिश् with prep. झा, “to command,”

35) acc. case, "the superintendant of the or treasury," "the

and ā, p. 145. g.

41) acc. dual neut.

36) आव्हान, “summons,” r. 177. b.

ment of wages,” r. 47) r. 207. a.

49) caus. of श्रु,

38) p. 169. a. loc. case. 39) r. 189.

37) root गम् with sam, upa,

42) acc. plur. fem. P. 31. 43) p. 118.

66

40) acc. neut. (p. 48.). 44) “ for the pay

171. c. 45) p. 171. c. 46) “ according to need,” r. 171. c. 48) for राज्ञा उक्तं, "that which had been said by the king."

“to hear,” r. 108. 50) p. 205. 51) “ of the same class or caste' (p. 23. xi.), the prep. स when compounded with जाति and पक्ष has the force of

समान,

66

same." 52) “ of the same party.” 53) r. 159.

of the accomplishment of great affairs.

54) “the instrument

,

[blocks in formation]

56

ब्राह्मणस्य ब्राह्मणो गतिः । विद्वान् हि विद्वांसं वेति । का

[blocks in formation]
[graphic]

10`

66

3

2

अर्थ प्रातर् वेदगर्भः समुत्थाय सर्वैः शिष्यैः सह जलाशये नित्य॒कृत्यं कृत्वा राजद्वारं समागतः । तुदा मन्त्री तत्रागत्य तान ब्राह्मणान नीला शुचौ स्थाने उपवेशयामास । तस्मिन्नेव समये राजा तचागत्य विप्रान् पूर्णनाम । तद्रा वेदगर्भः पंक्तिक्रमेण शिष्यान् उपवेश्य तैः सह सामवेद्गानं समारेभे । राजा सुश्रव्यं सुललितम् अश्रुर्त पूछें सामगानं श्रुत्वा चर्मकृत्य पुलकिततनुः प्रेमाश्रुगैलित नेत्रो जात श्रडा भक्तिर् गदया वाचा साधु साध्व् इत्य् अब्रवीत् । सर्व्वे विप्रा राजन् जयै जयेत्य् ऊचुः । अथ वेदगभी पृच्छेत् । भी भूपते भवतो विभूत्या वयं सर्वे सिद्धमैनोरथा इदानीं स्वगृहं जिगमिषवः । राजावदत् । यथाभिमतं भवतां तथा भवतु । तदा स आचार्य्य उत्थाय शिष्यैः सह प्रतस्थे । ततो मन्त्री किञ्चिद्

[blocks in formation]

66

75

70

[blocks in formation]

58) r. 39. 62) p. 145. i. 63) सामवेद, composed in metre, and therefore 64) “ delightful to be heard,” 67) “ being astonished,”

always chaunted; गान, “ a chaunt,” r. 147.
p. 147. d.
65) “ very charming.” 66) p. 172. g.
चमत् is a sound of surprise prefixed to कृ.
erect with delight,” p. 169. a.
pathy,” p. 171. b.

68) "having the hair of his body 69) “ his eyes shedding tears of (religious) sym70) “ his faith and devotion being excited.”

66

"indistinct," or "convulsive," from emotion. 72) voc. case, p. 41. imperat. of root ji, p. 106., a word used in acclamation.

74) p.
205.

76) r. 140. 77) p. 35. +. 78) p. 169. a. 79) r. 182. and p. 35.

2d pret. ātm. of स्था (p. 76. a.) with प्र, p. 175.

71) गगद,

73) 2d sing.

75) p. 111.

80) 3d sing.

टूरं विप्रान् अनुव्रज्य परावंवृते । कार्य्याधीशेन प्रेरिताः कार्य्यकारादयो विप्राणां पश्चाच् चलिताः । ते सर्वे शीघ्रम् आगत्य गङ्गातटं प्राप्ताः । ततः कार्य्यकाराज्ञया नाविकेर नौका समांनीता । ते सर्वे नौकाम् आरुह्य पारं गताः । ततस् ते सन्ध्याकाले पाठशालां प्रापुः ॥

अथ वेदगर्भो गृहं प्राप्य रात्रौ तेषां कार्य्यकारादीनाम् आतिथ्यं चकार । प्रभाते कृतप्रीतः कृत्यस् तान् पाठशालां नीत्वा छात्रैः सह बहु विचार्य्य नवीनायाः पाठशालाया निर्मांणार्थं स्थानं दर्शयामास । तदा कार्य्यकार आचार्य्य ज्ञां प्राप्य स्थपतीन् भृतकांश्च कार्ये नियोजयामास । मासत्रयमध्ये मठाश्च पाठशाला च सुनिर्म्मिता जाताः ॥

22

26

28

अथ चारैर् आगत्य सर्वो वृत्तान्तो राज्ञे विज्ञापितः । राजा कार्य्यधीशम् आज्ञापयत् । पचलेखकम् आह्वय । वेदगर्भीय पत्रं लेखय । ततः कार्य्याधीशो राजलेखकम् आह्याकथयत् ।

1) व्रज् to go with अनु, p. 173. (p. 106. ), with परा, p. 174.

p. 167. b.

3)

2) 2d pret. of

66

वृत्,

"to turn"

कार्य्यकार, “ the managing workman,” 4) p. 156. e. and r. 16. 5) r. 212. 7) नौका, “a boat.”

66 a boat-man.”

6) inst. case, plur.

8)

66

was brought,”

11) 2d pret.

of नाविक,
root नी, p. 138. b. 9) p. 174. 10) पार, “the opposite bank.”
13) “ hospitality,” p. 23. vii.

14) “ after he had per

p. 120.

12) p. 167. b.

[blocks in formation]

22) p. 195. b.

20) acc. case, plur. masc. of स्थपति, “an architect,” “master-builder.”

case, plur. masc. of भृतिक, a hired labourer," 23) caus. of yuj with ni, r. 108.

[blocks in formation]
[merged small][ocr errors][merged small][merged small][merged small][merged small][merged small]

36

आचाय्याय पचं लेखनीयं । तस्याचागमनार्थं गद्यपद्यादियुक्तं पत्रं लिख । ततस् तेन पचे लिखिते कार्य्याधीशो राजानं श्रावयित्वा राजमुद्राङ्कितं कृत्वा पचावाँहकम् आहूय प्रेषयामास । राजपत्रं प्राप्य वेदगर्भो द्वाभ्यां शिष्याभ्यां सह शीघ्रं राज सब्रिधिम् आगमत् ॥

40

38

45

अथ राजा वेदगर्भम् आगतं दृष्ट्वा प्रणनाम । आचार्य्यस् तु वेदं पठित्वाशिषं ददौ । राजा पृच्छति । भो विद्वैन् पाठशाला कीहैशी जाता मठाश्च कीदृशाः कति जाता: ? ।

48

आचार्य्येणोक्तं । भूपते द्वे शते मठा निर्म्मिताः । मध्ये महती पाठशाला सुनिर्मिता भवत् । भूपतिनोक्तं । तत्र छात्राः प्रवेशनीया भवता । वेदगर्भः प्रत्याह । स्वयं गत्वा नव गृहप्रवेशो राज्ञा कारयितव्यः । ततो भूपतिर् भद्रं भद्रम् इत्य् उक्ता भृत्यान् अवदत् । मौहूर्तिक आहूयतां । ततस् तैर् आहूतो गणक आगत्योपविष्टः ॥

अथ नृपतिस् तम् आज्ञापयति । भो ज्योति॑िषिक नव

31 ) p. 147. b. 32) “ for his coming hither,” “ containing an invitation for him to come hither.” 33) गद्य, “prose"; पद्य, "verse," p. 171. c. 4) r. 189.35 ) मुद्रा, “a seal”; अङ्कित, “ stamped.” 36 ) “ letter-carrier," root वह्, p. 150. b. 37) 2d pret. 39) 3d pret. of gam, "to go,”

(r. 108.) of caus. of इष्

with prep. ā, p. 83. h.

with

प्र, P. 175.

40) p. 143. a.

38) p. 48.

[blocks in formation]
[blocks in formation]

of āshis, p. 44. †.

44) p. 118.

45) r. 140.

46) voc.

case of vidwas, p. 44.

kind?” 48) p. 54. †.

49) p. 104. 50) p. 35. +.

47) nom. fem. of कीदृश, " what

विश् with प्र, see also r. 215.

[blocks in formation]

51) “ are to be made to enter ” (p. 147. b.) caus. of root 53) “ the astrologer," formed by p. 23. ix., from मुहूर्ते, “an hour.” 54) 3d sing. imp. pass. p. 90. ƒ. 55) गणक, an astrologer,” from गण्, “ to calculate,” p. 150. b. 56) r. 5.

[blocks in formation]
« AnteriorContinua »