Imatges de pàgina
PDF
EPUB

राज्यतो वरं । सुकविता चेद् अस्ति राज्येन किं ? यतः । चारैः पश्यन्ति राजानः शास्त्रैः पश्यन्ति पण्डिताः ॥ चारचक्षुषो-पि राजानो न सर्व्वज्ञाः । शास्त्रचक्षुषः पण्डिता एव सर्व्वज्ञा अतो राजत्वात् पाण्डित्यस्य विशिष्ट तस्ति । वेद॑गर्भ उवाच । भद्रम् उक्तं भवता किन्तु सर्व्व.प्राणिनां पालकत्वाद् राज्ञः प्रधानत्वं । अपरैश्च ।

73

इन्द्रियाणि विर्निर्जित्य तर्प उग्रं चकार यः ।

दत्तदानः स्वधर्म्मस्यैः स राजा जायते क्षितौ ॥

इत्य् आकर्ण्य राजा दृष्टं.चित्तस् तं विप्रं बहु प्रशस्य तस्मै सहस्रं रूपैमुद्रा द॑दौ । तदनन्तरं सिंहासनाद् उत्थाय स्वान्तःपुरं प्रविष्टवान् । मन्त्री सशिष्यं वेदगर्भम् आह । भवद्भिर् अद्य स्थातव्यं । नृपतिर् भवतां वेदपाठान् श्रोतुम् इच्छति । श्वः प्रातः पाठं श्रावैयित्वा गन्तव्यं ॥

77

अथ काय्याधीश आगत्य तान् विप्रान् वासगृहं नीला

58) p. 107.

61) r. 28. a.

55) "than royalty," p. 152. a. p. 188. f. 56) r. 217. 57) r. 187. a. 50) p. 167. a. 60) fafgrent, "superiority," p. 24. xiv. p. 188. f. 62) r. 154. प्राणिन्, “a living creature,” p. 27. iv. 63) “ from his being the पालक (r. 150. b.) or protector," see r. 177. b. quer,” with prep. वि and निर्, p. 144. a. 66) acc. case, neut. p. 43. r. 28. a. 67) “ one by whom gifts are given,” “ liberal,” p. 169. a.

[blocks in formation]

64) p. 154. b.

65) root f, "to con

68) p. 149. 1. e) loc. 71) root शंस्, “ to praise,” 74) “ silver coins,” acc. case, plur. fem.

70) p. 169. a.

73) p. 49.

75) p. 118. apartments.” 77) p. 153. J. “ to hear,” p. 144. c. 1) p. 203. b.

(r. 147.), “the steward,” r. 28. a.

76) acc. case of अन्तःपुर, “the inner or private 78) p. 146. a. 7) p. 197. 80) causal of श्रु, 2) lit. “ the superintendant of affairs 4) नी, “to lead,”

s) p. 145. g.

r. 192. b.

लें पेयं च॑यें चोष्यम् इति चतुर्विधैर् अचैर् भोजर्याञ्चकार ॥ अथ राजा माध्याह्निकं कृत्यं समाप्य मन्त्रिणम् आहूतवान् । तदा॒मान्यः समेत्यो॒पवि॑वेश । राजा मन्त्रिणा सह राजकीयं कार्य्यं मन्त्रंयित्वा पश्चाद् आह । मन्त्रिन् वेदगर्भस्यागमनप्रयोजनं जानासि ? | मन्त्री ब्रूते । प्रभो विप्रो - सौ महां.वि द्वान् । सर्व्वदा शास्त्राध्यापनेन कालं यापयति । विद्यार्थिभ्यो विद्यादानात् तस्य कार्य्यं नान्यत् । तस्मात् तत्साहाय्य संसाधनम् एव तस्य गमनप्रयोजनम् इत्य् अनुमीयते । राजाह । भद्रं तावद् अस्माभिस् तत्साहाय्यं कर्त्तव्यं । इत्य् उक्ता भूपतिः क्षणं विचार्य्य पुनर् अब्रवीत् । एवं भवतु वयं पाठशालां कारयित्वा दास्यामः । अध्यापकाय विद्यार्थिभ्यश्च वृत्तिं दास्यामः । इत्य् उक्त्वा परिचारकान् प्राह । कार्य्यधीशम् आयत । ततः कार्य्यधीशेनागत्य प्रणमे कृते । राजा तम् आज्ञापयति । वेदगर्भस्य प्राचीनायाः पाठशाला

24

5) लिह्, “ to lick” (p. 147. h.) ; पा, “ to drink” (c.); चर्व्, “ to chew” (g.); चूष्, “ to suck” (h.). This division of food into four kinds, lickables, drinkables, chewables, and suckables, is not unusual in Indian writings. 6) caus. of bhuj, “ to eat,” r. 108. r. 193. a. 7) “ having finished,” caus. of root आप् with सम्, p. 145. i. ४) समेत्य उपविवेश (r. 6.), “having arrived, sat down,” 2d pret. of विश्. consult, " 10th conj. p. 192. c. 10) voc. case, p. 43.

१) मन्त्, “ to 12) p. 114.

15) voc. case of प्रभु, "master," p. 35.

[ocr errors]

11) p. 123.

[blocks in formation]

17) r. 176. a.

18) p. 188.f,

here used as a substantive, "a learned man (p. 44.). ," "passes,” caus. of yā, p. 87. d.

16) "causes to go," see r. 188.

effecting some assistance in this matter." anu, r. 112.

19) p. 151. c. 20) साहाय्य, “ assistance"; संसाधन, “effecting,” “ the 21) “ is inferred,” pass. of mā with 22) root dā, “to give,” p. 79. e. 23) acc. case plur. of परिचारक, 24) root hwe (p. 107.) with prep. ā. 25) p. 202. c. 26) "on an obeisance being made," r. 189. 27) gen. case, fem. of प्राचीन, “old.”

66 an attendant.”

याः समीपे वेदगर्भेण निर्देशिते स्थाने चतुर्दिक्षु बहून् मठान् मध्ये महतीं पाठशालां च शीघ्रं निम्मापय । मासत्त्रयमध्ये गृहाणां पाषाणचूर्णेः सु.निम्माणं सम्पूर्ण कर्त्तव्यं ॥

36

तम् इत्य् आदिश्य नृपतिः पुनः पार्श्वस्थान् परिचारकान् प्रोवाच । कोषाधीशम् आह्वयत। ततो भृत्याज्ञानात् समुपगत्य कोषाधीशे कृतप्रणामे सँति नृपतिस् तम् आज्ञापयत् । सहसे मुद्राः कोषाद् देहि । भृतिदनार्थं सहस्रम् एकं । पाषाण.चूर्णदिँक्रयणार्थं सहस्रम् एकं । पश्चात् प्रयोजन!नुरूपं यद् यद् देयं तद् दास्यसि ॥

अथ मन्त्री सशिष्यं वेदगर्भं समेत्य सर्व्वं राज्ञोक्तं श्रावयामास । सर्वैः शिष्यैर् उक्तं । भद्रं भद्रं कृतकृत्या वयम् इति । आचार्य्यश्चावदत् । अस्माकं सजातीयो भवान् सर्पक्षो महाबुद्धिः सुधार्म्मिकः परोपकारी महा.कार्य्य. साधनहेतुः ।

66

66

25) loc. case, “ pointed out.” 29) “ on all four sides," p. 165. . ; दिश्, “ a quarter,” loc. case plur. p. 45. 30) “ cause to be built,” caus. of मा (p. 87. d. ) with prep. nir. “ stone”; चूर्ण, “mortar,” “lime,” p. 163. b.

31) पाषाण, struction.”

p. 145. f. treasurer.”

33) “ completed.”

35) acc. case,

32) निर्माण, "con34) root दिश with prep. खा, “to command,” "the superintendant of the or treasury," "the 37) root गम् with sam, upa,

and ā, p. 145. g.

36) आह्वान, “summons,” r. 177. b.
38) p. 169. a. loc. case.

39) r. 189.

41) acc. dual neut.

42) acc. plur. fem. p. 31.

ment of wages," r. 171. c. 45) p. 171. c. 47) r. 207. a.

66

40) acc. neut. (p. 48 . ) .

43 ) p. 118. 44) “ for the pay45) “ according to need,” r. 171. c.

48) for राज्ञा उक्तं, “ that which had been said by the king.”

[blocks in formation]

55

ब्राह्मणस्य ब्राह्मणो गतिः । विद्वान् हि विवांसं वेति । का चिन्ता नः कार्य्यसिद्धये ? ॥

57

58

अथ प्रातर् वेदगर्भः समुत्थाय सर्वैः शिष्यैः सह जलाशये नित्यकृत्यं कृत्वा राजहारं समागतः । तदा मन्त्री तत्रागत्य तान् ब्राह्मणान् नीत्वा सुँचौ स्थाने उपवेशयामास। तस्मिन्नेव समये राजा तत्रागत्य विप्रान् प्रणनाम । तदा वेदगर्भः पंक्ति,क्रमेण शिष्यान् उपवेश्य तैः सह सामवेद्गानं समारेभे । राजा सुश्रव्यं सुललितम् अश्रुपूर्व्वं सामगानं श्रुत्वा चर्मत्कृत्य पुलकिततनुः प्रेमा गलित नेत्रो जात डा. भक्तिर् गदया वाचा साधु साध्व् इत्य् अब्रवीत् । सर्वे विप्रा राजैन्

73

[ocr errors]

66

76

70

जयै जयेत्य् ऊचुः । अथ वेदगभी- पृच्छत् । भी भूपते भवतो विभूत्या वयं सर्वे सिद्ध मनोरथा इदानीं स्वगृहं जिगमिषवः । राजावदत् । यथाभिमतं भवतां तथा भवतु । तदा स आचार्य्य उत्थाय शिष्यैः सह प्रतस्थे । ततो मन्त्री किञ्चिद्

55) acc. case, p. 44.

56) p. 94.

57) dat. case of fafs (p. 34.),

"why need we be anxious about the success of our affairs?"

[blocks in formation]

58) r. 39. 62) p. 145. i. 63) सामवेद, composed in metre, and therefore

[blocks in formation]

66) p. 172. g.

67) “ being astonished,”

चमत् is a sound of surprise prefixed to कृ. 64) “ having the hair of his body

erect with delight,” p. 169. a.
pathy,” p. 171. b. 70) “ his faith and devotion being excited."
66 'indistinct," or "convulsive," from emotion. 72) voc. case, p. 41.
imperat. of root ji, p. 106., a word used in acclamation.

69) “ his eyes shedding tears of (religious) sym

1) गन्नद,

73) 2d sing.

74) p. 205.

75) p. 111.

[blocks in formation]

76) r. 140. 77) p. 35. †. 78) p. 169. a. 79) r. 182. and

2d pret. ātm. of स्था (p. 76. a.) with प्र, p. 175.

दूरं विप्रान् अनुर्व्रज्य परावंवृते । कार्य्याधीशेन प्रेरिताः कार्य्यकांरादयो विप्राणां पश्चाच् चलिताः । ते सर्व्वे शीघ्रम् आगत्य गङ्गातटं प्राप्ताः । ततः कार्य्यकार राज्ञया नाविकैर् नौका समांनीता । ते सर्व्वे नौकाम् आरुह्य पारं गताः । ततस् ते सन्ध्याकाले पाठशालां प्रापुः ॥

अथ वेदगर्भो गृहं प्राप्य रात्रौ तेषां कार्य्यकादीनाम् आतिथ्यं चकार । प्रभाते कृतप्रातः कृत्यस् तान् पाशालां नीत्वा छात्रैः सह बहु विचार्य्य नवीनायाः पाठशालाया निम्मणार्थं स्थानं दर्शयामास । तदा कार्य्यकार आचार्य ज्ञां प्राप्य स्थपतीन् भृतकांश्च कार्ये नियोजयामास । मास.चयमध्ये मठाश्च पाठशाला च सुनिर्म्मिता जाताः ॥

25

26

28

अथ चारैर् आगत्य सर्वो वृत्तान्तो ज्ञे विज्ञापितः । राजा कार्य्यधीशम् आज्ञापयत् । पचलेखकम् आह्वय । वेदगर्भीय पत्रं लेखय। ततः कार्य्याधीशो राज. लेखकम् आहूयाकथयत् ।

1) व्रज् to go with अनु, p. 173. (p. 106. ), with परा, p. 174.

p. 167. b.

3)

2) 2d pret. of वृत्, "to turn" कार्य्यकार, “the managing workman," 5) r. 212. 6) inst. case, plur.

8)

[ocr errors]

4) p. 156. e. and r. 16.
of नाविक, “ a boat-man.” 7) नौका, “a boat.”
root नी, p. 138. b. 9 ) p. 174. 10) पार, “ the opposite bank.”
P. 120.
12) p. 167. b. 13) “ hospitality," p. 23. vii.
formed his morning exercises (of religion),” p. 169. a.
case, fem. of नवीन, “new." 17) r. 28. b.
20) acc. case, plur. masc. of स्थपति, "an architect,”

case, plur. masc. of भृतिक, “a hired labourer,”
22) p. 195. b.
23) caus. of yuj with ni, r. 108.

[blocks in formation]

sh

was brought,”

11) 2d pret.

14) “ after he had per

15) r. 192. b.
18) p. 177. c.
“master-builder. "

16) gen. 19) p. 126.

21) acc.

inserted before च by r. 20.

24) p. 140. o. 25) p. 202. c. लेखक, “a writer ” (p. 150. b.. 30) p. 145. d.

« AnteriorContinua »