Imatges de pàgina
PDF
EPUB
[ocr errors]
[merged small][ocr errors][ocr errors]

Ex. वासोवल्ली विद्युन्माला बर्हश्रेणी शाक्रश्चापः । यस्मिन्नास्तां तापोच्छित्त्यै गोमध्यस्थः कृष्णांभोदः ॥

(6) समानिका ( 4. 4)

Def. ग्लो रजौ समानिका तु ।

Sch of G. र, ज, ग, ल,

-~

[blocks in formation]

Ex. कालियभोगाभोगगतस्तन्मणिमध्यस्फीतरुचा । चित्रपदाभो नंदपुतश्चारु नगर्त स्मेरमुख ॥

Metres with 10 Syllables in a quarter. ( पंक्ति:)

(1) aftanfa: (5. 5)

Def स्वरितगतिश्च नजनगैः ।

Sch. of G. न, ज, न, ग

Ex. त्वरितगतिर्व्रज युवतिस्तरणिसुता विपिनगता । मुररिपुणा रतिगुरुणा परिरभिता प्रदमिता ॥ ( 2 ) भत्ता ( 46 )

Def. ज्ञेया भत्ता मभसगसृष्टा ।

Sch. of G. म, भ, स, ग,

Ex. पीत्वा मत्ता मधु मधुपाली

कालिंदीये तटवनकुंजे ।
उद्दव्यं तीर्व्रजजनरामाः
कामासक्ता मधुजिति चक्रे ॥

( 3 ) रुक्मवती ( 5. 5 )

( Also called चंपकमाला )

Def. रुक्मवती सा यत्र भमस्गाः ।
Sch. of G, भ, म, स, ग.

Ex. कायमनोवाक्यैः परिशुद्धे

र्यस्य सदा कंसद्विषि भक्तिः ।

[merged small][merged small][merged small][merged small][merged small][merged small][ocr errors][merged small][merged small][merged small]

-10

--~~

Ex. उपेन्द्रवज्जादिमणिच्छवाभि-
विभूषणानां छुरितं वपुस्ते ।
स्मरामि गोपीभिरुपास्यमानं
सुरद्रुमूले मणिमण्डपस्थम् ॥
( 3 ) उपजातिः

De'. अनन्तरोदीरितलक्ष्मभाजी
पादौ यदीयावुपजातयस्ताः ।
इत्थं किलान्यास्वपि मिश्रिता
वर्हति जातिष्विदमेव नामः ॥

Sche. of G.—A mixture of इन्द्रवज्जा and उपेन्द्रवज्जा gives rise to the metre called उपजाति. It is said to have fourteen different varieties. For examples see Rag. II. fc. Ku. III. Kir. XVII. Bhatti II. &c.

When other two metres are mixed in one stanza the mixture is still called Upajati, as in the following verse from the S'is'upalaradha which is a combination of वंशस्थविल and इन्द्रवंशा

इत्थं रथाश्वेभनिषादिनां प्रगे जो नृपाणामथ तोरणाद्वहिः । अस्थानकालक्षमवेशकल्पना-कृतक्षणक्षेपमुदेक्षताच्युतम् ॥

( 4 ) दोधकम् . ( 6. 5 )

Def. दोधकमिच्छति भत्रितयागौ.

Sch. of G. भ, म, भ, ग, ग.

[merged small][ocr errors][ocr errors]

Ex. देव सदोध कदम्बतलस्थ श्रीधर तावक नामपदं ते । कण्डतले सुविनिर्गमकाले स्वल्पमणिक्षणमेष्यति योगम् ॥

( 5 ) भ्रमरविलसितम् ( 57 )

Def भौ न्लौ गः स्याद्धमरविलसितम् ।

Sch. of G. म, भ, न, ल, ग,

[blocks in formation]

Ex. मुग्धे मानं परिहर न चिरात्तारुण्यं ते सफलयतु हरिः । फुल्ला वल्ली भ्रमरविलासताभाव शोभां कलयतु किमु ताम् ॥ ( 5 ) रथोद्धता ( 3, 8 or 4. 7 )

Def. रान्नराविह रथोद्धता लगी.

Seh of G. रन र ल ग.

Ex. राधिका दधिविलोडनास्थिता कृष्णवेणुनिनदैरयोद्धता ।

या मुनं तदनिकुञ्जमञ्जसा सा जगाम सलिलाहृतिच्छलात् ॥

( 6 ) शालिनी ( 4. 7 )

Def शालिन्युक्ता तौ तौ गोब्धिलोकैः ।

Sch. of G. म त त ग ग.,

Def. अंहो हन्ति ज्ञानवृद्धिं विधत्ते धर्मं दत्ते काममर्थे च सुते ।
मुक्तिं दत्ते सर्वदोपास्यमाना पुंसां श्रद्धाशालिनी विष्णुभक्तिः ॥
(6) स्वागता (3. 8)

Def. स्वागता रनभगैर्गुरुणा च ।

Sch. of G. र, न, भ, ग, ग, -~-}

Ex. यस्य चेतसि सदा मुरवैरी बल्लवीजनविलासविलोलः ।

तस्य नूनममरालयभाजः स्वागतादरकरः सुरराजः ॥

Metres with 12 Syllables in a quarter.

जगती

(1) वंशस्थविल also called वंशस्थ and वंशस्तनित (5.7)

[blocks in formation]

Ex. विलासवंशस्थविलं मुखानिलेः प्रपूर्य यः पञ्चमरागमुङ्गिरन् । ब्रजाङ्गनानामपि गानशालिनां जहार मानं स हरिः पुनातु नः ॥

( 2 ) इन्द्रवंशा

Def. तच्चेन्द्रवंशा प्रथमाक्षरे गुरौ ie the same as the Vams'asthavila except that its first syllable is long.

[merged small][ocr errors][merged small][merged small]

« AnteriorContinua »