Imatges de pàgina
PDF
EPUB
[blocks in formation]

एक्रोनविंशतिor

ऊनविंशति or

एकान्नविंशति

20 २० विंशति /

21 २९ एकविंशति

22 २२ द्वाविंशति
23 २३ त्रयोविंशति
24 २४ चतुर्विंशति
25 २५ पञ्चविंशति
26 २६ षडविंशति
27 २७ सप्तविंशति
28 २८ अष्टाविंशति

,,

or

एकोनविंश, ० शी, विंशतितम, मी, or ऊनविंश, ० श्री, ० विंशतितम, ० मी, एकानविंश, ०शी, शतितम, मी विंश, ० शी or विंशतितम, मी एकविंश, ० शी, or o तितम, मी द्वाविंश, ०शी, or o तितम, मी त्रयोविंश, ० शी, or o तितम, मी चतुर्विंश, ० शी पञ्चविंश, ० शी बार्डश, ० शी, सप्तविंश, ० शी "

11

11

[ocr errors]
[ocr errors]

17.

"

[ocr errors]
[ocr errors]
[ocr errors]
[merged small][merged small][merged small][ocr errors][ocr errors][ocr errors]

29 २९ नवविंशतिor नवविंश ० शी or नवविंशतितम, मी

एकोनत्रिंशत्or एकोनत्रिंश, ०शी, ० त्रिंशत्तम, ०मी,
ऊनत्रिंशत्or ऊनत्रिंश, • शी, or ऊनत्रिंशत्तम, मी
एकान्नत्रिंशत् एकान्नत्रिंश, ०शी, 0 त्रिंशत्तम, मी
त्रिंश, oशी or त्रिंशत्तम, मी

[merged small][merged small][merged small][merged small][ocr errors][ocr errors][merged small]

(substituted

for दन्त) and दशन्, and optionally when followed by घा, after which

द is changed to ड and t to ढ; e. g. षोढा (Vide $ 168. 8. )

34 ३४ चतुस्त्रिंशत्

३ ३५ पञ्चत्रिंशत् 36 ३६ षत्रिंशत्

37 ३७ सप्तत्रिंशत्

38 ३८ अष्टात्रिंशत्

89 ३९ नवत्रिंशत् or

एकोनचत्वारिंशत् &e.

40 ४० चत्वारिंशत् / चत्वारिंश, oशी or चत्वारिंशत्तम, ०मी 41 ४१ एकचत्वारिंशत्

[blocks in formation]

48 ४८ अष्टाचत्वारिंशत् or

अष्टचत्वारिंशत्

49 ४९ नवचत्वारिंशत् or

एकोनपञ्चाशत् &c

50 ५० पञ्चाशत् / पञ्चाश, ०शा or पञ्चाशत्तम् मी

51 ५९ एकपञ्चाशत्

52 ५२ द्वापञ्चाशत् or

द्विपञ्चाशत्

53 ५३ त्रयः पञ्चाशत् or

त्रिपञ्चाशत्

[merged small][merged small][merged small][merged small][merged small][merged small][merged small][merged small][merged small][merged small][merged small][merged small][merged small][merged small][merged small][merged small][merged small][merged small][ocr errors][merged small][merged small][merged small][merged small][merged small][merged small][merged small][merged small][merged small][merged small][merged small][ocr errors][merged small][merged small][merged small][merged small]
[blocks in formation]
[merged small][merged small][merged small][merged small][merged small][merged small][merged small][merged small][merged small][merged small][merged small][ocr errors][merged small][merged small][merged small][merged small][merged small][merged small]

10,000 अयुत new, 100,000 लक्ष new or लक्षा fem, प्रयुत neu., कोटि fem., अर्बुद neu., अब्ज new, खर्च mas. new. निखर्व mus. new.., महापद्म mas., शंकु mas., जलधि mas., अन्त्य neu., मध्य neu, and परार्ध neu. Each of these is ten times as great as the preceding.*

$ 159. The cardinal numbers between विंशति and त्रिंशत्, त्रिंशत् and चत्वारिंशत्, it will be seen, are made up by prefixing एक, द्वि, &c. up to नवन् to the lower. The ninth intermediate number may also be made up by prefixing एकोन, ऊन or एकान्न to the higher. In these compounds द्वि, त्रि and अष्टन् are changed to द्वा, त्रयः, and अष्टा necessarily before विंशति and त्रिंशत्, and optionally

" एकदश शतसहखायुतको टयः क्रमशः ।

अर्बुदमब्जं खर्वनिखर्व महापद्म शंकवस्तस्मात् ॥

जलधिश्चान्तं मध्यं परार्धमिति दशगुणोत्तराः संज्ञाः ।

संख्यायाः स्थानानां व्यवहारार्थं कृताः पूर्वैः ॥

« AnteriorContinua »