Imatges de pàgina
PDF
EPUB

SECOND BOOK

OF

SANSKRIT,

BEING A TREATISE ON GRAMMAR, WITH EXERCISES,

BY

RAMKRISHNA GOPAL BHANDARKAR,

M.A., Ph. D., C.I.E., &c., &c.

Revised, enlarged, and carried through the Press,
under the general superintendence of the Author,

BY

SHRIDHAR R. BHANDARKAR, M. A.

Ninth Edition.-12,000 COPIES.

(Registered for Copy-right under Act XXV of 1867.)

Bombay:

RADHABAI ATMARAM SAGOON.

1899.

[All rights reserved. ]

Price Twelve Annas.

HARVARD COLLEGE LIBRARY

FROM THE LIBRARY OF JAMES HAUGHTON WOODS 1935

BOMBAY :

PRINTED AT JAVAJI DADAJI'S "NIRNAYA-SAGAR" PRESS.

F

[ocr errors][merged small][merged small]

मुम्बापुरस्थयूरोपीयपण्डितपरिषद्दत्तमास्तर आव् आर्तेतिशर्मण्यदेशीयगोत्राङ्गणपुरस्थविद्वत्परिषद्द्त्तफिलासफीए दाक्तरेतिभारतवर्षीय

सार्वभौमसंपदनुगामिमहाजनगणसहाये-
त्याद्युपपदधारिणा

भाण्डारकरोपाभिधेन गोपालसूनुना रामकृष्णेन

विरचिता ।

तत्सूनुना मास्तर आव् आर्तेत्युपपदधारिणा

श्रीधरेण च

तन्निर्दिष्टदिशा प्रपञ्चिता संशोधिता च ।

सा च मुम्बापुर्यं मुद्रिता ।

नवमीयमङ्कनावृत्तिः

सगुणसुतात्मारामपत्न्या राधाम्बया कारिता ।

शकनृपसमाः १८२० ।

मूल्यमाना द्वादश ।

« AnteriorContinua »