Imatges de pàgina
PDF
EPUB

गृहप्रवेशाय दिनं निरूपणीयं । ततः स विचार्य्यं नवगृहप्रवेशयोग्यं लग्नं कथयामास। राजोवाच । तत्पूर्वेदिने तत्रा

63

स्माभिर् गन्तव्यं भवान् यद् यत् कर्म तत्र करणीयं तत् सर्व्वं स्वयं विधास्यति । अथ वेदगर्भो राजानुज्ञां गृहीत्वा गृहं गतः ॥

परे हनि प्रातः स राजा मन्त्रिणम् आज्ञापितवान् । पाठशालां प्रति लोकान् प्रेषय । ते तच द्रव्यांण्य् आसाद॑यन्तु स्थानानि परिष्कुर्व्वन्तु । ततः स धनं दत्त्वा बहून् कार्य्यकरिणो जनान् प्राहिंणोत् । तदनन्तरं स राजा भृत्यमन्त्रि :पुरोहितैः सहितः शुभे मुहूर्ते तत्र जगाम । नृपतिर् गज :वाहनेन पुरोहितश्च मन्त्रिप्रभृतयस् तुरगवाहनैश् चलिताः । भृत्याः पदैर् वन्रजुः ॥

अथ तत्र गत्वा राजा निपित.दिवसे ब्राह्मणैर् वास्तुया

66

57) r. 176. - $५) “ is to be chosen,” “ fixed upon,” root रूप् with नि. 50) “ auspicious moment,” “ favourable season. " 60 ) r. 108. 61) “ on the day before that (fixed upon for the ceremony)." 62) p. 203. b. 63) r. 86. 64) p. 42. 65) r. 147. b. 66) “ will arrange,” root घा with prep. वि, p. 119. 67) acc. case of अनुज्ञा, “permission to depart," r. 147. 68) p. 143. a. 69) loc. case of अहन्, “a day.” 70) r. 126. 1 ) p. 155. b. 2) p. 175. with आ, “let them procure.”

सद्

6) acc. case, p. 43.

r. 151.

66

7) 1st pret. of fe,

3) r. 7. 4) 3d plur. imp. of caus. of 5) “let them decorate,” p. 102. p. 174. "to send," with prep. ■, 5th conj. r. 94.

४) पुरोहित, “ the family priest,” “ with the servants, the minister, and the priest,” 9) “ at an auspicious moment,” a muhūrta is two dandas or forty-eight 10 ) r. 193. b. वाहन is applied to any thing which carries, p. 150. c. 12) तुरंग, “a horse,” r. 25. a.

minutes.

11) "the minister and the others," r. 157. 13) 2d pret. of व्रज्, "to go," r. 98.

to be performed by the Brahmans."

14) r. 193. a. “having caused the ceremony

66

15) वास्तुयाग, a ceremony or sacrifice

performed on entering a new habitation," r. 157.

॥ वेदगर्भोपाख्यानं ॥

19

१५

गादिकं कारयित्वा बहुब्राह्मणान् भोजयित्वा नृत्य गीत. वादिचैर् महोत्सवं कारयित्वा छात्रान् नवं वेश्म प्रावेशयत् । तदनन्तरं नरपतिः कार्य्यकारादिभ्यः पारितोषिकं प्रादात् । तत्परदिने स्व.पुरं प्रति जिगमिषु राजानं वेदगर्भः परितुष्टैमना अब्रवीत् । सपरिवारस्य राज्ञः शुभं भूयात् । भूयात् पुनर्दर्शनं ।

रिपुञ्जयो भवान् भूयात् प्रजानां च प्रपार्लेकः ।
निरामयो निरातङ्कः सदा भक्तिः परेश्वरे ॥

23

इत्य् आशिषं समाकर्ण्य स राजा जातभक्तिस् तैर् ब्राह्मणैर् अनुज्ञातः सहामात्यः भृत्यः पुरोहितैः स्वःपुरं प्रति प्रतस्थे ।

अथ वेदगर्भस्य पाठशालायाः सुख्यातिर् बहुदूरं व्याप्नोत् । विद्यार्थिनश्च नानादिग्देशेभ्यः क्रमश आगत्य चीणि शतानि बभूवुः। स च तान् सर्व्वान् अन्तेवासिनः प्रतिदिनं त्रिकालम् अध्यापयति स्म ॥

39

16) नृत्य, “ dancing";, गीत, “singing "; वादित्र, “musical instrument,” r. 151. a. 17) r. 43. i. is) 1st pret. r. 192. a. 19) r. 194 and r. 157. 20) acc. case, “a gratuity,” that which causes परितोष, "satisfaction” (p. 23. ix.). 21 ) 3d pret. of dā with prep. pra, p. 83. i. 22) r. 182. 23) p. 169. a. 24) “ together with his retinue,” r. 161. 25) r. 209. 26) “the conqueror of your enemies,” p.149. 1. 27) “ the guardian.” 25) “ free from आमय or sickness,” p. 154. e. r. 161. 29) “ free from all आतङ्क, apprehension.” 30) “ always devoted to, ” r. 161. 32 ) loc. "the Deity," r. 184. a. 33) “ permitted to depart. " āp with vi, p. 120. 35) p. 104. 36) ace. case, plur. P. 43. 37 ) प्रति give the sense of “ every,” r. 171. b. i.e. “morning, noon, and evening.”

[ocr errors]

39) p. 199. e.

66

case, “ the Supreme Lord,"

66

34) “ spread abroad,” root of अन्तेवासिन्, “a pupil," 34) “ at the three seasons,”

66

॥ मनुसंहितासारः ॥

SELECTIONS FROM THE INSTITUTES OF MANU.

ORIGIN OF THE FOUR CLASSES, AND GENERAL VIEW OF THEIR DUTIES.

सर्व्वस्यस्य तु सर्गस्य गुप्त्यर्थं स महाद्युतिः ।
मुखबाहूरुंपंज़्ज़ानां पृथक् कर्म्माण्य् अकल्पयत् ॥१॥

अध्यापनम् अध्ययनं यजनं याजनं तथा ।
दानं प्रतिग्रहं चैव ब्राह्मणानाम् अकल्पयत् ॥२॥
प्रजानां रक्षणं दानम् इज्याध्ययनम् एव च ।
विषयेष्व् अप्रसक्तिश्च क्षत्रियस्य समासतः ॥ ३ ॥
पशूनां रक्षणं दानम् इज्याध्ययनम् एव च ।
बणिक्पथं कुसीदं च वैश्यस्य कृषिम् एव च ॥ ४ ॥
एकम् एव तु शूद्रस्य प्रभुः कर्म्म समादिशत् ।
एतेषाम् एव वर्णानां शुश्रूषाम् अनसूर्यया ॥ ५ ॥
भूतानां प्राणिनः श्रेष्ठाः प्राणिनां बुद्धिजीविनः ।
बुद्धिमत्सु नराः श्रेष्ठा नरेषु ब्राह्मणाः स्मृताः ॥६॥

masc.

±) r. 171. c. 3) r. 159. 4) करु, "the foot," r. 16. This is a complex com

1) Gen. case, sing. of सर्ग, “creation.” “ the thigh.” 5) पद्, masc. pound, the whole being a dependent involving an aggregative, p. 171. b. 6) r. 7. 7) 1st pret. of कॢप्, “ to enjoin,” 10th conj. p. 87. e 8) acc. case of यजन, n. performance of a sacrifice." 9) the lengthening of the a shows that this word is from 10) acc. case of प्रतिग्रह, "acceptance.”

the causal, p. 87. e.
12) “ summarily,” p. 152. a.

merchants." 14) acc. case

of

66 the

11) r. 196.

13) acc. case of बणिक्पथ, n. “ traffic,” lit. “ way of कुसीद, n. “ usury.” 15) acc. case of शुश्रूषा, fem. 16) instr. case of अनसूया, fem. 18) r. 144. a.

service," lit. "desire to hear," p. 23. xiii.

"absence of envy or grudge," p. 182. d. 14) r. 42. ii. and p. 188. d.

17) p. 188. d.

ब्राह्मणेषु च विद्वांसो विद्वत्सु कृतःबुद्धयः । कृतबुद्धिषु कर्त्तारः कर्तृषु ब्रह्मवेदिनः ॥ ७ ॥ विप्राणां ज्ञानतो ज्यैष्ठं क्षत्रियाणां तु वीर्य्यतः । वैश्यानां धान्यधनतः शूद्राणाम् एव जन्मतः ॥ ८ ॥ ब्राह्मणः क्षत्रियो वैश्यस् यो वर्णी द्विजातयः । चतुर्थ एकजातिस् तु शूद्रो नास्ति तु पञ्चमः ॥ ९ ॥

THE FIRST OR SACERDOTAL CLASS (OR BRAHMANS).

Duties of the Brahman in the first Order (Ashrama) or Quarter of his Life, as a Brahmachūrī, or Student of Religion, subject to his Guru or Preceptor.

24

25

विद्या ब्राह्मणम् एत्याह सेवधिस् तै- स्मि रक्ष मां ।

असूर्यकाय मां मा दांस् तथा स्यां वीर्य्यवत्तमा ॥ १० ॥
यम् एव तु शुचिं विद्या नियत ब्रह्मचारिणं ।
तस्मै मां ब्रूहि विप्राय निधिपायाप्रमादिने ॥ ११ ॥
धर्म्मार्थो यत्र न स्यातां शुश्रूषा वापि तधा ।
तत्र विद्या नवनव्या शुभं वीजम् इवोरे ॥ १२ ॥

13

18) p. 44. 19 ) p. 37. 20) ब्रह्म, “ the divine spirit, from which all things are supposed to emanate, and to which they return." 21) p. 152. a. 22) p. 23. viii. 23) p. 48. prep. ā, p. 144. a.

1) r. 9.

2) p. 101.

p. 83. i.

r. 42. i. r. 71. 8) r. 194.

[ocr errors]

5) nom. fem.
6) r. 174.
9 ) p. 114.

24) indec. part. of root i, "to go," with 25) nom. case (r. 25. a.) of सेवधि, “a divine treasure.”

66

3) dat. case of असूयक, a detracter." 4) r. 208. and
of the superl. degree of वीर्य्यवत्, “possessed of vigour, "
7) 2d sing. pot. of vid, “to know,” p. 95. and r. 28. b.
10) dat. case of निधिप, "the protector of a treasure ”;
11) dat. case of

प, a protector," from, "to protect," by r. 131. 1.
अप्रमादिन्, “not negligent,” p. 43.
part. of vap, "to sow," p. 146. a.

12) r. 152. a.

13) nom. fem. of fut. pass. 11 ) ऊपर, n. a barren salt soil.”

[ocr errors]

16

विद्ययैव समं कामं मर्त्तव्यं ब्रह्मवादिना ।

आपद्य् अपि हि घोरायां न व् एनाम् इरिणे वपेत् ॥ १३ ॥
ब्राह्मस्य जन्मनः कत्ती स्वधर्म्मस्य च शासिता ।

बालो-पि विप्रो वृद्धस्य पिता भवति धर्म्मतः ॥ १४॥
न तेन वृद्धो भवति येनास्य पलितं शिरः ।

यो वै युवाय् अधीयानस् तं देवाः स्थविरं विदुः ॥ १५ ॥
यथा काष्ठमयो हस्ती यथा चर्म्ममयो मृगः ।

यश्च विप्रो नधीयानस् त्रयस् ते नाम बिभ्रति ॥ १६ ॥
सेर्व॑ते॒मस् तु निर्य॑मान् ब्रह्मचारी गुरौ वसन् ।
सन्नियम्येन्द्रियग्रामं तपोवृद्ध्यर्थम् आत्मनः ॥ १७ ॥
चोदितो गुरुणा नित्यम् अप्रचोदित एव वा ।
कुर्य्याद् अध्ययने यत्नम् आचार्य्यस्य हितेषु च ॥ १४ ॥
आचार्य्यश्च पिता चैव माता भ्राता च पूर्व्वजः ।
नार्तेनाय् अवमन्तव्या ब्राह्मणेन विशेषतः ॥ १९ ॥
यं मातापितरौ क्लेशं सहेते सम्भवे नृणां ।

38

न तस्य निष्कृतिः शक्या कर्त्तुं वर्षशतैर् अपि ॥ २० ॥

15) r. 6. 16) p. 151. a. 17 ) ब्रह्म, “ the Vedas"; वादिन्, “ an expounder,” p. 149. a.
18) p. 52. note.

"divine," p. 23. viii.

not reflexively.

66

19) इरिण, n. "barren soil." 20) ब्राह्म, adj. “ relating to Brahmā,”
21) r. 66. 22) swa is here used generally ("own") and

23)

nom. case, sing. masc. of शासितृ, p. 115. p. 149. 2.
24) p. 152. a. 25 ) पलित adj. “ gray ” (as the hair). 26) nom. case, sing. of the
pres. part. ātm. of अधी, “to read,” p. 113. and r. 124. 27 ) p. 95. note. 25 ) p. 23. xii.
29) r. 135.
31) for सेवेत इमान्, r. 5. r. 20. : seveta is the 3d sing.

30) p. 117.

pot. atm. of sev, "to serve," "practise." 32) See verse 62. 33 ) i.e. गुरुसमीपे,

[merged small][merged small][merged small][ocr errors]

34) indec. part. of yum,
36) p. 102. 37) p. 195. b. 35) “ born first,” “elder.”
11 ) 3d dual pres. atm of sah, “ to bear.” 42 ) p. 37..
45) r. 180.

to restrain,” with prep. sam

43) “ acquittance,” “ discharge of a debt.”

44) p. 198. a.

« AnteriorContinua »