Imatges de pàgina
PDF
EPUB

लेह्यं पेयं च॑र्व्यं चोष्य॑म् इति चतुर्विधैर् अन्नैर् भोजर्याञ्चकार ॥ अथ राजा माध्याह्निकं कृत्यं समाप्य मन्त्रिणम् आहूतवान् । तदामान्यः समेत्य पविवेश । राजा मन्त्रिणा सह राजकीयं कार्य्यं मन्त्रयित्वा पश्चाद् आह । मन्त्रिन् वेदगर्भस्यागमनप्रयोजनं जानासि ? । मन्त्री ब्रूते । प्रभो विप्रो-सौ महाँ. विवान् । सर्व्वदा शास्त्रध्यापनेन कालं यापयति । विद्यार्थिभ्यो विद्यादानात् तस्य कार्य्यं नान्यत् । तस्मात् तत्साहाय्य. संसाधनम् एव तस्य गमनप्रयोजनम् इत्य् अनुमीयते । राजाह । भद्रं तावद् अस्माभिस् तत्साहाय्यं कर्त्तव्यं । इत्य् उक्त्वा भूपतिः क्षणं विचार्य्य पुनर् अब्रवीत् । एवं भवतु वयं पाठशालां कारयित्वा दास्यामः । अध्यापकाय विद्यार्थिभ्यश्च वृत्तिं दास्यामः । इत्य् उक्वा परिचारकान् प्राह । कार्य्याधीशम् आयत । ततः कार्य्याधीशेनागत्य प्रणमे कृते । राजा तम् आज्ञापयति । वेदगर्भस्य प्राचीनायाः पाठशाला

"

5) लिह्, “to lick” (p. 147. h.) ; पा, “ to drink ” ( .) ; चव्, “ to chew” (g.) ; चूप्, “ to suck” (h.). This division of food into four kinds, lickables, drinkables, chewables, and suckables, is not unusual in Indian writings. 6) caus. of bhuj, “ to eat,” r. 108. r. 193. a. 7) “ having finished,” caus. of root आप् with सम्, १) समेत्य उपविवेश (r. 5.), “having arrived, sat down,” 2d pret. of विश्. consult,” 10th conj. p. 192. c. 10) voc. case, p. 43. 15) voc. case of प्रभु, “master,” p. 35.

p. 145. i.

१) मन्त्, “ to 12) p. 114.

see r. 188.

[ocr errors]

11) p. 123.

14) p. 165. a.

विद्वान् is

15)

p. 152. d.

18) p. 188. f,

here used as a substantive, "a learned man" (p. 44.). 16) "causes to go," passes," caus. of yā, p. 87. d. 17) r. 176. a. 19) p. 151. c. 20) साहाय्य, “ assistance"; संसाधन, “effecting,” “the 21) "is inferred," pass. of ma with 23) acc. case plur. of परिचारक, 25) p. 202. c. 26) " on

effecting some assistance in this matter." anu, r. 112.

[ocr errors]

an attendant.”

22) root dā, “to give,” p. 79. e.
24) root hwe (p. 107.) with prep. ā.

an obeisance being made," r. 189. 27) gen. case, fem. of प्राचीन, “old.”

१०

॥ वेदगर्भीपाख्यानं ॥

याः समीपे वेदगर्भेण निदर्शिते स्थाने चतुर्दिक्षु बहून् मठान् मध्ये महतीं पाठशालां च शीघ्रं निम्मापय । मासत्रयमध्ये गृहाणां पाषाणचूर्णेः सु.निम्माणं सम्पूर्ण कर्त्तव्यं ॥

32

36

तम् इत्य् आदिश्य नृपतिः पुनः पार्श्वस्थान् परिचारकान् प्रोवाच । कोषाधीशम् आह्वयत । ततो भृत्याज्ञानात् समुपगत्य कोषाधीशे कृतप्रणामे सँति नृपतिस् तम् आज्ञापयत् । हैं सहस्रे मुद्राः कोषाद् देहि । भृतिदनार्थं सहस्रम् एकं । पाषाणचूर्णार्दिक्रयणार्थं सहस्रम् एकं । पश्चात् प्रयोजन!नुरूपं यद् यद् देयं तद् दास्यसि ॥

49

अथ मन्त्री सशिष्यं वेदगर्भं समेत्य सर्व्वं राज्ञोक्तं श्रायामास । सर्वैः शिष्यैर् उक्तं । भद्रं भद्रं कृतकृत्या वयम् इति । आचार्य्यश्चावदत् । अस्माकं सजातीयो भवान् सर्पक्षो महाबुद्धिः सुधार्मिकः परोपकारी महा.कार्य्य. साधनहेतुः ।

struction."

p. 145. f. treasurer."

37)

24) loc. case, “ pointed out.” 29) “ on all four sides,” p. 165. . ; दिश्, “a quarter,” loc. case plur. p. 45. 30) “ cause to be built,” caus. of मा (p. 87. d. ) with prep. nir. 31) पाषाण, “ stone”; चूर्ण, “mortar,” “lime,” p. 163. b. 32) निर्माण, “con33) “ completed." 34) root दिश् with prep. सा, “ to command,” 35) acc. case, "the superintendant of the or treasury," "the 36) आह्वान, “summons,” r. 177. b. root गम् with sam, upa, 38) p. 169. a. loc. case. 39) r. 189. 41) acc. dual neut. 42) acc. plur. fem. P. 31. 43) p. 118. ment of wages," r. 171. c. 45 ) p. 171. c. 47) r. 207. a. 48) for राज्ञा उक्तं, “ that which 50) p. 205.

and ā, p. 145. g.

43) caus. of श्रु, “ to hear,” r. 108.

66

[blocks in formation]

40) acc. neut. (p. 48.). 44) “ for the pay46) “ according to need,” r. 171. c. had been said by the king.” 51) “ of the same class or caste " and has the force of

53) r. 159.

54) “ the instrument

॥ वेदगभीपाख्यानं ॥

56

११

ब्राह्मणस्य ब्राह्मणो गतिः । विद्वान् हि विद्वांसं वेति । का चिन्ता नः कार्य्यसिद्धये ? ॥

66

67

अथ प्रातर् वेदगर्भः समुत्थाय सर्वैः शिष्यैः सह जलाशये नित्य कृत्यं कृत्वा राजद्वारं समागतः । तदा मन्त्री तत्रागत्य तान् ब्राह्मणान् नीत्वा शुंचौ स्थाने उपवेशयामास। तस्मिन्नेव समये राजा तचागत्य विप्रान् प्रणनाम । तदा वेदगर्भः पंक्ति,क्रमेण शिष्यान् उपवेश्य तैः सह सामवेद्गानं समारेभे । राजा सुश्रव्यं सुललितम् अश्रुपूर्व्वं सामगानं श्रुत्वा चर्मकृत्य पुलकिततनुः प्रेमाश्रुगैलित नेत्रो जात श्रद्धाभक्तिर् गदया वाचा साधु साध्व् इत्य् अब्रवीत् । सर्वे विप्रा राजन् जय जये॒त्यं॒ ऊचुः । अथ वेदगभी पृच्छत् । भो भूपते भवतो विभूत्या वयं सर्वे सिद्धमनोरथा इदानीं स्वगृहं जिगमिषवः । राजावदत् । यथाभिमतं भवतां तथा भवतु । तदा स आचार्य्य उत्थाय शिष्यैः सह प्रतस्थे । ततो मन्त्री किञ्चिद्

73

[ocr errors]

78

70

72

55) acc. case, p. 44.

56) p. 94.

57) dat. case of faf

(p. 34.),

"why need we be anxious about the success of our affairs?"

[blocks in formation]

erect with delight,” p. 169. a.

58) r. 39. 62) p. 145. i. 63) सामवेद, composed in metre, and therefore

64) “ delightful to be heard,” 67) “ being astonished,”

66) p. 172. g.

चमत् is a sound of surprise prefixed to . 64) “ having the hair of his body 69) “ his eyes shedding tears of (religious) sym70) “ his faith and devotion being excited."

pathy,” p. 171. b.

"indistinct," or "convulsive," from emotion. 72) voc. case, p. 41. imperat. of root ji, p. 106., a word used in acclamation.

7C) r. 140.

[blocks in formation]

77) p. 35. +. 78) p. 169. a. 79) r. 182. and p. 35.

2d pret. ātm. of स्था (p. 76. a.) with प्र, p. 175.

टूरं विप्रान् अनुर्व्रज्य परावंवृते । कार्य्याधीशेन प्रेरिताः कार्य्यकारादयो विप्राणां पश्चाच् चलिताः । ते सर्व्वे शीघ्रम् आगत्य गङ्गातटं प्राप्ताः । ततः कार्य्यकार राज्ञया नाविकैर् नौका समांनीता । ते सर्वे नौकाम् आरुह्य पारं गताः । ततस् ते सन्ध्याकाले पाठशालां प्रापुः ॥

अथ वेदगर्भो गृहं प्राप्य रात्रौ तेषां कार्य्यकारादीनाम् आतिथ्यं चकार । प्रभाते कृतप्रीतः कृत्यस् तान् पाठशालां नीत्वा छात्रैः सह बहु विचार्य्य नवीनायाः पाठशालाया निमी॑णा॒ņर्थं स्थानं दर्शयामास । तदा कार्य्यकार आचार्य्य!ज्ञां प्राप्य स्थपतीन् भृतकांश्च कार्ये नियोजयामास । मासचयमध्ये मठाश्च पाठशाला च सुनिर्म्मिता जाताः ॥

28

अथ चारैर् आगत्य सर्व्वे वृत्तान्तो राज्ञे विज्ञापितः । राजा कार्य्यधीशम् आज्ञापयत् । पत्र लेखकम् आय । वेदगर्भीय पत्रं लेखय। ततः कार्य्यधीशो राँज लेखकम् आहूयाकथयत् ।

1) व्रज् to go with अनु, p. 173. (p. 106. ), with परा, p. 174.

p. 167. b.

30

2) 2d pret. of वृत्, “ to turn” 3) कार्य्यकार, “ the managing workman,"

[blocks in formation]

of नाविक,
root नी, p. 138. b. 9) p. 174.

66

6) inst. case, plur.

66

10) पार, “the opposite bank.” 11) 2d pret.

8) was brought,”

[blocks in formation]

21) acc.

P. 120.
formed his morning exercises (of religion ),” p. 169. a.

case, fem. of नवीन, “new." 17) r. 28. b.

20) acc. case, plur. masc. of स्थपति, “ an architect,” “master-builder.”

66

case, plur. masc. of भृतिक, a hired labourer,” sh inserted before च by r. 20.

22) p. 195. b. 26) r. 194.

23) caus. of yuj with ni, r. 108. 24) p. 140. 0.

66

66

25) p. 202. c.

27 ) acc. case, पत्र, a letter"; लेखक, a writer" (p. 150. b.).

24) 2d sing. imp. p. 107.

29) r. 20. 4.

30) p. 145. d.

॥ वेदगर्भोपाख्यानं ॥

34

१३

आचार्य्यीय पत्रं लेखनीयं । तस्याचागमनार्थं गद्यपद्यादियुक्तं पत्रं लिख । ततस् तेन पत्रे लिखिते काय्र्य्याधीशो राजानं श्रावयित्वा राजमुद्राङ्कितं कृत्वा पत्र वहकम् आहूय प्रेषयामास । राजपत्रं प्राप्य वेदगर्भो द्वाभ्यां शिष्याभ्यां सह शीघ्रं राजसन्निधिम् आगमत् ॥

39

40

38

45

46

अथ राजा वेदगर्भम् आगतं दृष्ट्वा प्रणनाम । आचार्य्यस् तु वेदं पठित्वाशिषं ददौ । राजा पृच्छति । भी विद्वैन् पाठशाला कीहंशी जाता मठाश्च कीदृशाः कति जाताः ? |

48

आचार्य्येणोक्तं । भूपते द्वे शते मठा निर्मिताः । मध्ये महती पाठशाला सुनिर्मिताभवत् । भूपतिनोक्तं । तत्र छात्राः प्रवेशनीया भवता । वेदगर्भः प्रत्याह । स्वयं गत्वा नवगृहप्रवेशो राज्ञा कारयितव्यः । ततो भूपतिर् भद्रं भद्रम् इत्य् उक्वा भृत्यान् अवदत् । मौहूर्तिक आहूयतां । ततस् तैर् आहूतो गणक आगत्योपविष्टः ॥

अथ नृपतिस् तम् आज्ञापयति । भो ज्योतिषिक नव

35 ) मुद्रा,

66

31) p. 147. b. 32) “ for his coming hither,” “ containing an invitation for him to come hither.” 33 ) गद्य, “prose"; पद्य, "verse," p. 171. c. 34 ) r. 189. seal"; अङ्कित, “stamped.” 56) “ letter-carrier,” root यह, p. 150. b. 37) 2d pret. (r. 108.) of caus. of इष् with प्र, p. 175. 38) p. 48. 39) 3d pret. of gam, “to go," with prep. ā, p. 83. h. 40) p. 143. a.

43) acc. case

of āshis, p. 44. †.

p. 143. a.
case of vidwas, p. 44.
49) p. 104. 50) p. 35. +.

विश् with प्र, see also r. 215.

42) “ having recited,” 45) r. 140. 46) voc. kind?” 48) p. 54. †.

41) r. 137. 44) p. 118. 47) nom. fem. of कीदृश, "what 51) "are to be made to enter" (p. 147. b.) caus. of root

52) caus. of कॄ, p. 146. a. 53) “ the astrologer,” 54) 3d sing. imp. pass. p. 90.ƒ.

formed by p. 23. ix., from मुहूर्त्त, “ an hour.”

66

55) such, an astrologer,” from गण, “ to calculate,” p. 150. b. 56) r. 5. ) ज्योतिषिक, "an astrologer, ” from ज्योतिस्, "a star.”

G G

« AnteriorContinua »