Imatges de pàgina
PDF
EPUB

The Department of Public Instruction, Bombay,

SECOND BOOK

OF

SANSKRIT,

BEING A TREATISE ON GRAMMAR WITH EXERCISES.

BY

RAMKRISHNA GOPAL BHANDARKAR, M. A.,

HONORARY MEMBER, ROYAL ASIATIC SOCIETY OF GREAT
BRITAIN AND IRELAND,

ASSISTANT PROFESSOR OF SANSKRIT, ELPHINSTONE COLLEGE.

FOURTH EDITION.-3000 Copies.
Revised.

Registered for copy-right under Act XXV. of 1867.

[merged small][merged small][merged small][merged small][merged small][ocr errors]
[merged small][merged small][ocr errors]

पौरजानपदशिक्षणाधिकारे नियुक्तस्य राजपुरुषस्याज्ञयेयं

संस्कृतमन्दिरान्तःप्रवेशिका

नाम पाठावलिः

सुम्बापुरस्थयुरोपीयपण्डितपरिषद्दत्त-

मास्तर आव् आर्तेत्युपपदधारिणा

लन्दनराजधानीवर्तिपौरस्त्यदेश वृत्तान्वेषणपरविद्वत्परिषदा स्वपारिष-
द्यपदं प्रापितेनैलफिन्स्तन विद्यालयस्थोपोत्तमसंस्कृताध्यापकेन

भाण्डारकरोपाभिधेन गोपालसूनुना
रामकृष्णेन

विरचिता ।

सा च मुम्बापुरवर्तिराजकीयग्रन्थशालाधिकारिणा
प्रकाशिता ।

चतुर्थेयमङ्कनावृत्तिः ।

शकनृपसमाः १७९९ ।

मूल्यमको रूपकः ।

मुम्बापुर्या

निर्णयसागराख्ये यन्त्रालये ऽक्षरमुद्राभिरङ्कितम् ।

« AnteriorContinua »