Imatges de pàgina
PDF
EPUB

असुरैः सह योत्स्यमान इन्द्रो वरुणस्य साहाय्यं ययाचे ।
वरुणसाहाय्यं लब्धवतस्तस्मात्सर्वेऽसुरा अबिभयुः ।

व्यर्थं मे जन्म न मया कृतं कर्तव्यं न भुक्तं भोक्तव्यं न दृष्टं द्रष्टव्यं न श्रुतं श्रोतव्यम् |

निषेदुषीं राज्ञीं दृष्ट्वा दास्योऽपि सपत्नीवृत्तं कथयिष्यन्त्योऽधस्तस्थुः ।

ब्राह्मणेभ्यो दत्तसर्वस्वो रघुः प्रत्यग्रागतायार्थिने धनं दित्सुः कुबेरात्तन्निष्कष्टुं चकमे । कुबेरस्तु तेनाभियास्यमानमात्मानं प्रेक्ष्य स्वयमेव तस्य कोशे धनवृष्टिं पातयामास । तत्सर्वं धनमात्मने ददिवांसं रघुं वक्ष्यमाणामाशिषं सोऽर्युवाच ।

आशास्यमन्यत्पुनरुक्तभूतं श्रेयांसि सर्वाण्यधिजग्मुषस्ते । पुत्रं लभस्वात्मगुणानुरूपं भवन्तमीड्यं भवतः पितेव ॥ ततो रघुः पुत्रं प्रापानं नाम । तं कतिभिः संवत्सरैर्विवाहयोग्यदृशं ज्ञात्वा ससैन्यमिन्दुमतीस्वयंवराय विदर्भान्प्रस्थापितवान् । मार्गे नर्मदारोधस्येक रात्र मुषितवतस्तस्य सेनानिवेशो वन्धगजत्वमृषिशापात्समापेदानेन केनचिद्गन्धर्वेण तुमुलश्चके । तमापतन्तं नृपतेरवध्यो वन्यः करीति श्रुतवान्कुमारः । निवर्तयिष्यन्विशिखेन कुम्भे जघान नात्यायतकृष्टचापः ॥ स "विद्वमात्रः स्वीयं दिव्यं रूपं प्राप । ततः प्रजहुषेऽ त्मन उपचक्रुषेऽजाय संमोहनाख्यमस्त्रं ददौ ।

[ocr errors]

एवं तयोरध्वनि दैवयोगादासेदुषोः सख्यमचिन्त्य हेतु । एको ययौ चैत्ररथप्रदेशान्सौराज्यरम्यानपरो विदर्भान् ॥ तं नगरोपकण्ठे तस्थिवांसं तदागमनदृष्टो विदर्भनाथः प्रत्युज्जगाम नगरं चानीय सर्वां सत्क्रियां चकार ।

* The termination मात्र, as applied to nouns, means “only, simply;” विद्धमात्र, "simply or only hit."

Vâlmiki cursed the Nishâda, who had killed* [] one of a pair of Krauncha birds.

The Rishi blessed the prince who had promised [ with f] to give him a hundred cows.

Vidura gave the Pândavas some advice when they were about to go [or] to Vâraṇâvatî. इ

Before he burnt [] the town, the General removed all the women and children from it.

Before ordering [with] that the money should be restored to him, the judge counselled him to conduct himself properly.

Before Yajnadatta was permitted [with] to go away from Kâs'î, Devadatta told him to perform penances for the sins he had committed.

[ocr errors]

When she was about to be sent [ for a with ] to her husband's house, Kanva told S'akuntalâ to go round the fire, and counselled her not to be proud of her greatness.

The garments which are to be given [] to Vishņu are very good and costly.

That tree is to be cut down [for].

What is to be understood [] from the curious message he has sent ?

Jarasandha, who had conquered [f] all kings and imprisoned them, was killed by Krishna and Bhîma.

His word is not trustworthy [ ✈ with ] and his deeds are censurable [ fara ].

That is not an eatable [, or with rf and ra] nor a भक्षू, हृ अभि अव drinkable [ ] thing; why should we seek it?

He, having shown some signs of wisdom, is no more to be regarded [] as a fool.

मन्

[blocks in formation]

The student should use verbal derivatives for the words and expressions printed in Italics.

f. name.

m. a region.

इन्दुमती f. the name of a lady. रोधस् n. bank.

उपकण्ठ n. space near a town or | वच् with आशिषम्, to give a bless

[blocks in formation]

Fm. the frontal globe on them. n. f. produced or exist

upper part of the forehead of

an elephant.

कृ with उप, to do good.

ing in a forest.

वरुण m. god of the sea.
fam. (in the plur.) the

गम्

with प्रति and

उत्

to advance

towards.

the

name of a country, modern Berars.

चैत्ररथ m. the country or region | विशिख m. an arrow.

of the Gandharvas.

H". a metre.

जघनार्ध जघन

धा

n. (n. the hip, the

hinder part of any thing, and

[merged small][merged small][merged small][ocr errors][merged small]

3⁄4 half) the latter or hinder. name of a miraculous

[blocks in formation]

with पुरस्, to make one a fa- सत्क्रिया f. hospitality.

mily priest.

ƒ. name of a river.

पुनरुक्तभृत m. 2. f. (पुनरुक्त repeated

भूत

[blocks in formation]

or repetition, and become). the camp of an army. like a repetition, [fresh. n. good government. m. n. f. or adv. recent,

n. an offering.

Conduct properly सदाचारं प्रतिपद्, | Nishada निषाद m. properlyqtari

[blocks in formation]

Jarásandha जरासंध m. name of | Sign चिह्न 2.

Krauncha m. a species of

birds.

Vidura fag m. a proper name.

SELECTIONS FOR EXERCISE.

I. (From the AITAREYA BRAHMANA – PANCHIKA, 7.) हरिश्चन्द्रो ह वैधस ऐवाको राजाऽपुत्र * आस । तस्य ह शतं जाया बभूवुः । तासु पुत्रं न लेभे । तस्य ह पर्वतनारदौ गृह ऊषतुः । स ह नारदं पप्रच्छ ।

विमं पुत्रमिच्छन्ति ये विज्ञानन्ति ये च न ।
किंस्वित्पुत्रेण विन्दते तन्म आचक्ष्व नारद || इति ।
स एकया पृष्टो दशभिः प्रत्युवाच ।

ऋणम स्मिन्त्संनयत्यमृतत्वं च गच्छति ।
पिता पुत्रस्य जातस्य पश्येचेज्जीवतोमुखम् ॥
यावन्तः पृथिव्यां भोगा यावन्नो जातवेदसि ।
यावन्तो अप्सु प्राणिनां भूयान्पुत्रे पितुस्ततः ॥
शश्वत्पुत्रेण पितरोऽत्यायन्बहुलं तमः ॥

अथैनमुवाच वरुणं राजानमुपधाव पुत्रो मे जायतां तेन वा यता इति । तथेति । स वरुणं राजानमुपससार पुत्रो मे जायतां तेन त्वा यजा इति । तथेति । तस्य ह पुत्रो जज्ञे रोहितो नाम । तं होवाचाजनि ते वै पुत्रो यजस्व मानेनेति । स होवाच यदा वै पशुर्निर्देशो भवत्यथ स भेध्यो भवति निर्दशो न्वस्त्वथ त्वा यजा इति । तथेति । स ह निर्देश आस । तं होवाच निर्देशो न्वभूद्यजस्व मानेनेति । स होवाच यदा वै पशोर्दन्ता जायन्तेऽथ स मेध्यो भवति दन्ता न्वस्य जायन्तामथ त्वा यजा इति । तथेति । तस्य ह दन्ता जज्ञिरे । तं होवाचाज्ञत वा अस्य दन्ता

* Perfect of 'to be.' In classical Sanskrit it is used only as an auxiliary to form the Periphrastic Perfect.

↑ Understand after this, गाथा 'a verse. '

‡ त् is optionally inserted between a final न् and स्.

$ 3rd pers. plur. Aorist of जन् (Vedic).

यजस्व मानेनेति । स होवाच यदा वै पशोदन्ताः पद्यन्तेऽथ स मेध्यो भवति दन्ता न्वस्य पद्यन्तामथ त्वा यजा इति । तथेति । वस्य ह दन्ताः पेदिरे । तं होवाचापत्सत वा अस्य दन्ता यजस्व मानेनेति । स होवाच यदा वै पशोदन्ताः पुनर्ब्रायन्तेऽथ स मेध्यो भवति दन्ता न्वस्य पुनर्जायन्तामथ त्वा यजा इति । तथेति । तस्य ह दन्ताः पुनर्जज्ञिरे । तं होवाचाज्ञत वा अस्य पुनर्दन्ता यजस्व मानेनेति । स होवाच यदा वै क्षत्रियः सांनाहुको भवत्यथ स मेध्यो भवति संनाहं न प्राप्नोत्वथ त्वा यजा इति । तथेति । स ह संनाहं प्रापत्तं होवाच संनाहं नु प्राप्नोद्यजस्व मानेनेति । स तथेत्युक्त्वा पुत्रमामन्त्रयामास ततायं वै मह्यं त्वामद्दादन्त त्वयाहमिमं यजा इति । स ह नेत्युक्त्वा धनुरादायारण्यमपातस्थौ । स संवत्सरमरण्ये चचार ।

अथ हैवाकं वरुणो जग्राह । तस्य होदरं जज्ञे । तदु ह रोहितः शुश्राव । सोऽरण्याद्वाममेयाय तमिन्द्रः पुरुषरूपेण पर्येत्योवाच ।

नानाश्रान्ताय श्रीरस्तीति रोहित शुश्रुम ।

पापो नृषद्वरो जन इन्द्र इच्चरतः सखा ||

चरैवेति । चरैवेति वै मा ब्राह्मणोऽवोचदिति ह द्वितीयं संवत्सरमरण्ये चचार । सोऽरण्याद्वाममेयाय । तमिन्द्रः पुरुषरूपेण पर्येत्योवाच ।

पुष्पिण्यौ चरतो तसे भूष्णुरात्मा फलग्रहिः ।

* शेरेऽस्य सर्वे पाप्मानः श्रमेण प्रपथे हताः ॥

[ocr errors]

चरैवेति । चरैवेति वै मा ब्राह्मणोऽवोचदिति ह तृतीयं संवत्सरमरण्ये चचार । सोऽरण्याद्वाममेयाय । तमिन्द्रः पुरुषरूपेण पर्येत्योवाच ।

* 3rd pers, plur. of शी pres. tense ( Vedic /

« AnteriorContinua »