Imatges de pàgina
PDF
EPUB

नास्तिक्यं वेदनिन्दां च देवतानां च कुत्सनं ।

द्वेषं दम्भं च मानं च क्रोधं तैक्ष्यं च वर्ज्जयेत् ॥ ४८ ॥ नारुन्तुदः स्याद् अतो-पि न परद्रोह कर्म्मधीः । ययास्योद्विजते वाचा परो न ताम् उदीरयेत् ॥ ४९ ॥ सत्यं ब्रूयात् प्रियं ब्रूयान् न ब्रूयात् सत्यम् अप्रियं । प्रियं च नानृतं ब्रूयाद् एष धर्मः सनातनः ॥ ५० ॥ यद् यँत् परवशं कर्म्म तत् तद् यनेन वर्जयेत् । यद् यद् आत्मवशं तु स्यात् तत् तत् सेवेत यत्नतः ॥ ५१ ॥ सर्व्वं परवशं दुःखं सर्व्वम् आत्मवशं सुखं ।

52

55

एतद् विद्यात् समासेन लक्षणं सुखदुःखयोः ॥ ५२ ॥
पूजयेद् अशनं नित्यम् अद्याच चैतद् अकुत्सयन् ।
दृष्ट्वा हृष्येत् प्रसीं देच् च प्रतिनन्देच् च सर्व्वशः ॥ ५३ ॥
अनारोग्यम् अनायुष्यम् अस्वर्ग्यं चातिभोजनं ।
अपुण्यं लोकविद्दिष्टं तस्मात् तत् परिवर्जयेत् ॥ ५४ ॥

41) “atheism,” from नास्ति, "there is not (a God).”

43) from तीक्ष्ण, “ sharp,” “ cruel,” by p. 23. vii. "galling."

42) “ contempt."

44) अरुन्तुद, “acrimonious,”

4) r. 15.

52) r. 152. a.

46) 3d sing. 48) “perpetual.” 53) "food," from

45) This is a very anomalous compound. pot. of root ईर् with prep. at, “to utter.” 49) r. 86. 50) r. 182. d. 51) p. 152. a. 54) 3d sing. pot. of root सद्, “ to eat,” 2d conj. r. 16.

खश्, by p. 22. iii.

55) nom. case sing. of pres. part. (r. 123.) of root कुत्स्, 10th conj. “ to contemn,” r. 135. 56) 3d sing. pot. of root sad (p. 107.) with pra, "to be calm," "contented." 57) 3d sing. pot. of नन्द with प्रति, “ to receive with pleasure and thankfulness.” प्रणम्य प्राञ्जलिः कथयेत् । अस्माकं नित्यम् अस्त्वेतद् इति com. आरोग्य adj. “ belonging to health,” formed from सरोग, by p. 23. vii.

not सायुष्य, “ belonging to life, ” p. 23. vii. heaven,” p. 23. vii. 1) r. 135. a.

54) अन् not 59) अन्

60) अ not स्वर्ग्य, “ belonging to

सम्प्राप्ताय त्व अतिर्थये प्रदद्याद् आनोदके ।
अनं चैव यथाशक्ति सत्कृत्य विधिपूर्वकं ॥ ५५ ॥
न वै स्वयं तद् अश्नीयाद् अतिथिं यन् न भोजयेत् ।
धन्यं यशंस्यम् आयुष्यं स्वग्यं चातिथिपूजनं ॥ ५६ ॥
यत्किंचिद अपि दातव्यं याचितेनानसूयया ।
परितुष्टेन भावेन पाँचम् आसाद्य शक्तितः ॥ ५७ ॥
येन येन तु भावेन यद् यद् दानं प्रयच्छति ।
तत् तत् तेनैव भावेन प्राप्नोति प्रतिपूँजितः ॥ ५८ ॥
न विस्मयेत तपसा न दत्त्वा परिकीर्त्तयेत् ।
विस्मयात् क्षरति तपो दानं च परिकीर्त्तनात् ॥ ५९ ॥
न धर्मस्यापदेशेन पापं कृत्वा व्रतं चरेत् ।

18

19

व्रतेन पापं प्रच्छाद्य कुर्वन् स्त्री. शूद्रदम्भनं ॥ ६० ॥ यो-न्यथा सन्तम् आत्मानम् अन्यथा सैत्सु भाषते । स पापकृत्तमो लोके स्तेन आत्मापहारकः ॥ ६१ ॥

2) dat. case, p. 33. and r. 194. 3) 3d sing. pot. of दा (p. 118. ) with प्र. 4) r. 152. a. 5) lit. “ preceded by rule"; पूर्व्वक is very commonly added to a word in modern Sanscrit and Bengali, to express the manner in which, or the state of mind with which, any thing is done. ') p. 23. vii. 8) r. 147. पूजन, "the act of honouring. 10) "a fit object," properly " a vessel."

6) p. 124. 9) r. 187.

meet with."

return,” p. 175.

66

11) root sad with ā, “to 12) yam (r. 88. c.) with pra, "to bestow." 13) “ honoured in 14) 3d sing. pot. ātm. of smi, 1st conj. with vi, “ to admire,” "feel pride in." 15) r. 175. b. 16) root कृत्, 10th conj. irreg. with परि, “ to proclaim.” 17) अपदेश, "disguise." 16) indec. part. of the root छद्, 10th conj. "to cover," with prep. Я, p. 145. i. 21) r. 197. 22) r. 42. r. 71.

prep. upa.

23)

20) r. 123.

19) दम्भन, "deceit." root हृ, “to scize" (p. 150. b. ), with

24

यमान् सेवेत सततं न नित्यं नियैमान् बुधः ।

25

28

यमान् पतत्य् अकुँर्व्वाणो नियमान् केवलान् भर्जेन् ॥ ६२ ॥ धर्मं शनैः सञ्चिनुयाद् वल्मीकम् इव पुत्तिकाः । परलोकसहायार्थं सर्वभूतान्य् अपीडयन् ॥ ६३ ॥ नामुच हि सहायार्थं पिता माता च तिष्ठतः । न पुत्रदारं न ज्ञातिर् धर्म्मस् तिष्ठति केवलः ॥ ६४ ॥ एकः प्रजायते जन्तुर् एक एव प्रलीयते ।

34

एको-नुर्भुङ्क्ते सुकृतम् एक एव च दुष्कृतं ॥ ६५ ॥ मृतं शरीरम् उत्सृज्य काष्ठोष्टसमं क्षितौ । विमुखा बान्धवा यन्ति धर्म्मम् तम् अनुगच्छति ॥ ६६ ॥ तस्माद् धम्मं सहायार्थं नित्यं सञ्चिनुयाच् छनैः ।

38

धर्मेण हि सहायेन तमस् तरति दुस्तरं ॥ ६७ ॥ धर्म्मप्रधानं पुरुषं तपसा हत. किल्विषं ।

परलोकं नयत्य् आशु भास्वन्तं खशरीरिणं ॥ ६॥

24) The yamāh, or “ moral duties,” according to the scholiast, are purity of thought, chastity, compassion, patience, truth, religious meditation, honesty, freedom from malice, mildness, and self-restraint: the niyamāh, or "ceremonial duties," are ablution, fasting, sacrificing, reading of scripture, and religious silence. 25) r. 124. a. 26) root भज, “to serve,” “perform,” r. 123. 27) 3d sing. pot. of root chi (p. 95. ) with prep. sam. 25) nom. plur. of पुत्तिका, “a kind of ant"; पिपीलिकाप्रभेदाः, Com. According to Wilkins, these ant-hills are seen in Bengal eight or ten feet high. 29) r. 171. c. अ) nom. case sing. of the pres. part. of root पीड्, 10th conj. “ to pain,” r. 135. 31) p. 152. b. 32) r. 153. a. 33) 3d sing. pres. ātm. of ली, 4th conj. “ to perish.”

66

34) 3d sing. pres. ātm. of भुज्, 7th conj. “ to eat,"

r. 95. and see युज्, P. 122.

35) p. 110., p. 145. f.

38) r. 69.
40) acc. case of भाखत्, “luminous,” formed from

39) हत from हन्, “ to destroy,” p. 140. o.

[blocks in formation]

66

भास्,

41) acc. case of खशरीरिन्, “having a celestial body,” from ख, “ heaven,” and शरीर, "body," p. 27. iv.

Duties of the Grihastha's Wife.

पाणिग्राहस्य सांध्वी स्त्री जीवतो वा मृतस्य वा । पतिलोकम् अभीप्सन्ती नाचरेत् किञ्चिद् अप्रियं ॥ ६९ ॥ उपचर्य्यः स्त्रिया साध्या सततं देववत् पतिः । पतिं शुश्रूषते येन तेन स्वर्गे महीयते ॥ ७० ॥ सदा प्रहृष्टंया भाव्यं गृहकार्येषु दक्षया । सु.संस्कृतोपस्करया व्यये चामुक्तहस्तया ॥ ७१ ॥ पतिं या नाभिचरति मनोवाग्देहसंयता । इहायां कीर्त्तिम् आप्नोति पतिलोकं परंच च ॥ ७२ ॥ न च नामापि गृह्णीयात् पत्यौ प्रेते परस्य तु आसीतामरणात् क्षान्ता नियता ब्रह्मचारिणी ॥ ७३ ॥

1) gen. case of पाणिमाह, “one who ±) nom. fem. of साधु, "virtuous," p. 46.

of desid. form of āp (p. 130. e.) with prep. root char with prep. upa, p. 147. g.

66

takes by the hand,” a husband.”
3) nom. fem. of pres. part. (p. 136. b.)
abhi.
4 ) “ to be served,”
inst. case, r. 49.

5)

6) p. 152. f.

7) 3d sing. pres. of an irregular nominal verb महीय्, “ to be exalted,” “ honoured,”

formed from महत्, “great,” com. पूज्यते. from,

s) तया, “ by her ( understood)

भाव्यं, it is to be (p. 147. d. ) प्रहृष्ट्या, cheerful,” see p. 203. c.

[blocks in formation]

१) inst. fem. उपस्कर, an article of household furniture."

66

Com. कुण्डकटाहादि, “pots,” “pans,” “crockery,” &c. 11 ) inst. fem. of अमुक्तहस्त,

lit. “ whose hand is not free,” p. 169. a. deal treacherously with."

12) चर् with अभि, “to transgress,” “ to 13) acc. fem. of अग्य, “ chief.”

66

15) p. 35. t.
16) loc. case of प्रेत, “ deceased,” root इ, “to go,” with
1.) 3d sing. pot. ātm. of root सास्, 2d conj. "to remain."
मरणात्, abl. case “ death,” p. 155. a.

14) p. 152. b.

प्र, p. 138. b.

19) आ,

19) “ patient,” p. 141.

“ until";

Duties of the Brahman in the third Order, or Quarter of his Life, as a Vānaprastha, or Hermit.

गृहस्थस् तु यदा पश्येद् बैली.पलितम् आत्मनः ।
पुर्चेषु भार्य्यां निङ्क्षिप्य तदारण्यं समश्रयेत् ॥ ७४ ॥
यद् भक्ष्यं स्यात् ततो दद्याद् बलिं भिक्षां च शक्तितः ।
अम्मूलफल. भिक्षाँभिर् अर्चयेद् आश्रमागतान् ॥ ७५ ॥
स्वाध्याये नित्ययुक्तः स्याद् दान्तो मैचः समाहितः ।
दाता नित्यम् अनादाता सर्वभूतानुकम्पकः ॥ ७६ ॥
अप्रयत्नः सुखार्थेषु यथावद् विजितेन्द्रियः ।
धरा. शैयो- ममश्चैव वृक्ष.मूल निकेतनः ॥ ७७ ॥
तपश् चरन् उर्यंतरं शोषैयेद् देहम् आत्मनः ।
वीतशोकभयो विप्रो ब्रह्मलोके महीयते ॥ ७८ ॥

Duties of the Brahman in the fourth Order, or Quarter of his Life, as a Bhikshu, or religious Mendicant.

वनेषु तु विहृत्यैवं तृतीयं भागम् आयुषः ।

चतुर्थम् आयुषो भागं त्यक्त्वा सङ्गान् परिव्रजेत् ॥ ७९ ॥

^) बली, “a wrinkle.” 21 ) r. 197. 2) p. 145. f. 23) root श्रि, 1st conj. with sam and ā, “ to have recourse to.” 66 24) p. 152. a. 2) अय्, “ water,” p. 45. ; पis changed to by the same rule that a final is changed to before a nasal, r. 15. 26) r. 151. a. 27) r. 143. 25) युक्त, “ intent on.” 30) “ amicable,” from मित्र, “a friend,” by p. 23. viii.

with

33

29) p. 141. 31) “composed,” from dhā with prep. sam and ā, p. 139. c. 32) p. 37. 3) अन् not खादाता, “ a receiver, p. 174. 34) from root कम्प् prep. अनु (p. 150. b.), lit. “ trembling after,” "easily moved with commiseration." 35) धरा, “the ground "; शय, "who sleeps,” from शी, “to sleep," p. 149. 1. 36) “ free from selfishness"; स, “not,” and मम, “ of me.” अ) निकेतन, n. “ a habitation, ” p. 32. f. 38) उम्म, “ severe,” r. 71. 39) root शुष्, 10th conj. (p. 87. e.), “ to dry up." 10) वीत, “freed from,” lit. with fa, p. 175., p. 144. a.

“ gone,” root इ with prep. वि, p. 138. b. 1) root

2) root व्रज् with परि, “ to wander about,” especially as a mendicant.

« AnteriorContinua »