Imatges de pàgina
PDF
EPUB

तयोर् नित्यं प्रियं कुर्य्याद् आचार्य्यस्य च सर्व्वदा । तेष्व् एव त्रिषु तुष्टेषु तपः सर्व्वं समाप्यते ॥ २१॥ तेषां त्रयाणां शुश्रूषा परमं तप उच्यते ।

न तैर् अभ्यननुज्ञातो धर्म्मम् अन्यं समाचरेत् ॥ २२ ॥ अभिवादनशीलस्य नित्यं वृद्धोपसेंविनः ।

50

चत्वारि सम्प्रवर्द्धन्ते आयुर् विद्या यशो बलं ॥ २३ ॥ यथा खनन् खनित्रेण नरो वार्य्यं अधिगच्छति । तथा गुरुगतां विद्यां शुश्रूषुर् अधिगच्छति ॥ २४ ॥ विषाद् अप्य् अमृतं ग्राह्यं बालाद् अपि सुभाषितं । श्रद्दधानः शुभां विद्याम् आहंदीत!वराद् अपि ॥ २५ ॥ अथ तेन परो धम्मो विद्या शौचं सुभाषितं । विविधानि च शिल्पानि समादेयानि सर्व्वतः ॥ २६ ॥ इन्द्रियाणां विचरतां विषयेष्व अपहारिषु ।

संयमे यत्नम् आर्तिष्ठेद् विद्वान् यन्तेव वाजिनां ॥ २७ ॥

46) p. 90. f. r. 190.

47) “ unpermitted.” This insertion of the nega

[ocr errors]

48) अभिवादन,

tive prefix an ( 1. 135.) between the two prepositions is remarkable, and the more so, as the metre would equally admit of अनभ्यनुज्ञातो. "salutation." 4) उपसेविन्, “one who serves or honours,” p. 149. a. 1) 3d plur. pres. ātm. of the root वृध्, 1st conj. with prep. sam and pra. 3) lit. “ desirous to hear,” r. 40.

66

50) p. 48.

2) r. 7.

1) श्रद्दधान, “ possessing श्रत्, belief,” r. 124. a. 5) 3d sing. pot. ātm. of dā with prep. a, p. 174. ' ') “ purity,” from शुचि, “pure," by p. 23. viii. 7) nom. plur. n. of शिल्प, "an art.” 8) “ to be

collected," fut. part. of dā (p. 147. c.) with prep. sam and ā.

') gen. plur. of

[blocks in formation]

66

10 ) loc. plur. r. 7. 11) अपहारिन्, 12) root sthā with prep. ā, “to

a seizer,” from हृ (p. 149. a.) with prep. apa.

follow up,” “apply "; यत्नम् आस्था is a common phrase in Manu for “ to make effort." 1) यन्ता, nom. sing. masc. a driver," from यम्, “ to restrain”

(r. 131. 2.).

न जीतु कामः कामानाम् उपभोगेन शाम्यति । हविषा कृष्णवर्त्मेव भूय एवाभिवईते ॥ २८ ॥

17

19

इन्द्रियाणां प्रसङ्गेन दोषम् ऋच्छत्य् असंशयं ।
सन्नियम्य तु तान्य् एव ततः सिद्धिं नियच्छति ॥ २९ ॥
वेदास् त्यागश्च यज्ञाश्च नियमाश्च तपांसि च ।
न विदुष्टभावस्य सिद्धिं गच्छन्ति कर्हिचित् ॥ ३० ॥
वशे कृत्वेन्द्रियग्रामं संयैम्य च मनस् तथा ।

सब्र्व्वान् संसाधयेद् अर्थान् अखिन् योगतस् तनुं ॥ ३१ ॥ इन्द्रियाणां तु सर्वेषां यद्य एकं क्षरतीन्द्रियं ।

30

28

31

तेनास्य क्षरति प्रज्ञा हैतेः पाचाद् इवोदकं ॥ ३२ ॥
यस्य वाङ्मनसे शुद्धे सम्यगुप्ते च सर्व्वदा ।
स वै सर्व्वम् अवाप्नोति वेदान्त !पगतं फलं ॥ ३३ ॥
सम्माँनाद् ब्राह्मणो नित्यम् उडिँजेत विषाद् इव ।
अमृतस्येव चाकाङ्क्षेद् अवमानस्य सर्व्वदा ॥ ३४ ॥

[blocks in formation]

of the pres. part. of fa, "to harass," 5th conj. r. 123. r. 135.

gious meditation,” p. 152. a.

27 ) तनु, fem. " the body.”

25) nom. case sing.

26) योग, “ reli

28) r. 136. b. r. 7.

29) 3d sing. pres. of, 1st conj. "to ooze out," "to disappear gradually."

50) हृति, “a leather skin.” 31 ) r. 195.

वाक्, becomes मनस . Panini, 5. 4. 77.

32 ) r. 152. a. मनस्, when compounded with

33

3) see p. २. 7. 34 ) उपगत, “obtained,” lit.

“ undergone.” 35) r. 195. a. 6) root विज्, 6th conj. with उत्, “ to fear.” 37) root कांश् with आ, “ to be desirous of.”

[ocr errors]

38) gen. case of अवमान, n. dishonour."

सुखं ह्य् अवमतः शेंते सुखं च प्रतिबुध्यते ।
सुखं चरति लोके-स्मिन् अवमन्ता विनश्यति ॥ ३५ ॥
एवं चरति यो विप्रो ब्रह्मचर्य्यम् अविप्लुतः ।

स गच्छत्य् उत्तमं स्थानं न चेहाजायते पुनः ॥ ३६ ॥

Duties of the Brahman in the second Order, or Quarter of his Life, as a Grihastha, or Householder.

चतुर्थम् आयु॑षो भागम् उषित्वाद्यं गुरौ द्विजः । द्वितीयम् आयुषो भागं कृतदारो गृहे वसेत् ॥ ३७ ॥ अद्रोहेणैव भूतानाम् अल्पद्रोहेण वा पुनः । अक्लेशेन शरीरस्य कुर्वीत धनसञ्चयं ॥ ३८ ॥ धर्म्मार्थाव् उच्यते श्रेयः कामार्थों धर्म्म एव च । अर्थ एवेह वा श्रेयस् त्रिवर्ग इति तु स्थितिः ॥ ३९ ॥ सन्तोषं परम् आस्थाय सुखार्थी संयतो भवेत् । सन्तोष मूलं हि सुखं दुःखं. मूलं विपर्य्ययः ॥ ४० ॥

39) p. 113.

66

[blocks in formation]

and विभुत, “ deviating.”

[blocks in formation]

44) 3d sing. pres. of root, जन्, 4th conj. (r. 89. a.), "to be born," with prep. . If from this may be derived a noun आजाति, the phrase शतम् आजाती: (p. 155. a. ) might be explained, without govern the accusative. ') p. 44. †. 3) p. 143. a. 4) i.e. गुरुकुले,

66

making “part.” p. 32. f.

9) p. 90. f.

66

,

10) "restrained."

66

com.

2) acc. case (r. 180. a.) of भाग,

66

5) दार, “a wife,” p. 169. a.

6) , “ not"; द्रोह m. “ injury.” 7) p. 103. 4) r. 152. a. r. 190. 11) These two compounds well illustrate the difference between a relative and absolute dependent compound; the first is used relatively, and as an epithet of, it must therefore be translated "has its root,” or “ is founded in contentment"; the second is not used relatively to विपर्य्यय:, or it would be written दुःखमूलः ; it must, therefore, be translated as an absolute dependent, "the root of misery," see p. 167. a.

HH

वेदोदितं स्वकं कर्म्म नित्यं कुर्य्याद् अतन्द्रितः ।

तैंडि कुर्वन् यथाशक्ति प्राप्नोति परमां गतिं ॥ ४१ ॥ इन्द्रियार्थेषु सर्वेषु न प्रसज्येत कामतः ।

सर्व्वान् परित्यजेद् अर्थान् स्वाध्यायस्य विरोधिनः ॥ ४२ ॥ वयसः कर्म्मणो र्थस्य श्रुतस्याभिजैनस्य च ।

22

वेंष वाग्बुद्धिसारूप्यम् आचरन् विचरेद् इह ॥ ४३ ॥ न सीदैन् अपि धर्मेण मनो धर्मे निवेशयेत् । अधार्म्मिकाणां पापानाम् आँशु पश्यन् विपर्य्ययं ॥ ४४ ॥ नाधम्र्म्मश् चरितो लोके सद्यः फलति गौर इव । शनैर् आवर्त्तमानस् तु कँतुर मूलानि कृन्तति ॥ ४५ ॥ यदि नात्मनि पुत्रेषु न चेत् पुत्रेषु नमृ॑षु ।

28

34

न त्व् एव तु कृतो-धर्म्मः कर्तुर् भवति निष्फलः ॥ ४६ ॥ व्यसनस्य च मृत्योश्च व्यसनं कम् उच्यते ।

39

40

व्यसैन्य् अधो-धो व्रजति स्वर्यत्य् अव्यसनी मृतः ॥ ४७ ॥

12) स्वक, “own,” p. 23. xii. 13) for तद् fg, r. 18.

66

66

14) r. 123. (15) p. 120. 16) 3d sing. pot. pass. of सञ्ज, “ to adhere to, p. 90. d. 17 ) p. 174. 18) स्वाध्याय, “inaudible reading to one's self of scripture.” 19) acc. case plur. of विरोधिन्, “ adverse to,” “inconsistent,” from रुध्, by p. by p. 149. a. 20) gen. case sing. of अभिजन, “family rank.” 22) “ sameness of form," from सरूप, by p. 23. vii. Cf. also p. १०. note 51. 23) r. 123. and p. 174. 24) root sad, p. 107. and r. 123.

21) also written वेश, "dress.”

[blocks in formation]

28) p. 153. f. p. 39. f.

[blocks in formation]

29) nom. case (r. 27. a.) of go, “the earth," meaning also "a cow,"
30) p. 151. 6.
31) lit. “ rolling on,” root वृत् with झा, r. 124.

34 ) loc. plur. of नमृ, “a grandson, p. 37. 35) “ without

32) p. 37. 33) p. 65. b.
फल, “fruit,” p. 154. e. and .P. 15. note.

[blocks in formation]

a superlative.

“ heaven.”

37) for व्यसनी (r. 7.) p. 27. iv. 40) p. 112.

38) p. 156. e.

39) स्वर्, indecl.

नास्तिक्यं वेदनिन्दां च देवतानां च कुत्सनं ।

45

द्वेषं दम्भं च मानं च क्रोधं तैक्ष्ण्यं च वर्जयेत् ॥ ४४ ॥ नारुन्तुदः स्याद् आत्ती-पि न परद्रोह कर्म्मधीः । ययस्योद्दिजते वाचा परो न ताम् उदीरयेत् ॥ ४९ ॥ सत्यं ब्रूयात् प्रियं ब्रूयान् न ब्रूयात् सत्यम् अप्रियं । प्रियं च नानृतं ब्रूयाद् एष धर्मः सनातनः ॥ ५० ॥ यद् यत् परवशं कर्म्म तत् तद् यत्नेन वर्जयेत् । यद् यद् आत्मवशं तु स्यात् तत् तत् सेवेत यत्नतः ॥ ५१ ॥ सर्व्वं परवशं दुःखं सर्व्वम् आत्मवशं सुखं ।

55

एतद् विद्यात् समासेन लक्षणं सुखदुःखयोः ॥ ५२॥
पूजयेद् अशनं नित्यम् अद्याच् चैतद् अकुत्सयन् ।
दृष्ट्वा दृष्येत् प्रसीदेच् च प्रतिनन्देच् च सर्व्वशः ॥ ५३ ॥
अनौरोग्यम् अनायुष्यम् अस्वर्ग्यं चातिभोजनं ।
अपुण्यं लोकविद्दिष्टं तस्मात् तत् परिवर्जयेत् ॥ ५४ ॥

41) “atheism,” from नास्ति, "there is not (a God).”

43) from तीक्ष्ण, “sharp,” “cruel,” by p. 23. vii.

42) “ contempt."

44) अरुन्तुद, “acrimonious,”

45) This is a very anomalous compound. with prep. ut, “ to utter.”

"galling."

pot. of root

49) r. 86.

50) r. 182. d.

अश्, by p. 22. iii.

r. 135.

47) r. 15.

52) r. 152. a.

46) 3d sing. 48) “perpetual.” 53) “food,” from

51) p. 152. a. 54) 3d sing. pot. of root सद्, “to eat,” 2d conj. r. 16.

55) nom. case sing. of pres. part. (r. 123.) of root कुत्स्, 10th conj. “ to contemn," 56) 3d sing. pot. of root sad (p. 107.) with pra, "to be calm," "contented." 57) 3d sing. pot. of नन्द with प्रति, “ to receive with pleasure and thankfulness.” प्रणम्य प्राञ्जलिः कथयेत् । अस्माकं नित्यम् अस्त्वेतद् इति, com.

66

आरोग्य adj. “belonging to health,” formed from सरोग, by p. 23. vii.

,

not आयुष्प, “ belonging to life, ” p. 23. vii.

heaven,” p. 23. vii. 1) r. 135. a.

58) अन्

not

59) अन्

60 ) अ not स्वर्ग्य, “ belonging to

« AnteriorContinua »