Imatges de pàgina
PDF
EPUB

गृहप्रवेशाय दिनं निरूपणीयं । ततः स विचार्य्य नव गृह.प्रवेशयोग्यं लग्नं कथयामास। राजोवाच । तत्पूर्वेदिने तचा

64

स्माभिर् गन्तव्यं भवान् यद् यत् कर्म तत्र करेंणीयं तत् सर्व्वं स्वयं विधास्यति । अथ वेदगर्भो राजानुज्ञां गृहीत्वा गृहं गतः ॥

परे - हैनि प्रातः स राजा मन्त्रिणम् आज्ञापितवान् । पाठशालां प्रेति लोकान् प्रेष॑य । ते तच द्रव्या॑ण्य् आसादयन्तु स्थानानि परिष्कुर्व्वन्तु । ततः स धनं दत्त्वा बहून् कार्य्यकरिणो जनान् प्राहिंणोत् । तदनन्तरं स राजा भृत्यमन्त्रि पुरोहितैः सहितः शुभे मुहूर्त्ते तत्र जगाम । नृपतिर् गज :वाहनेन पुरोहितश्च मन्त्रिप्रभृतयस् तुरगवहनैश् चलिताः । भृत्याः पदैर् वजुः ॥

अथ तत्र गत्वा राजा निरूपत.दिवसे ब्राह्मणैर् वास्तुया

57) r. 176. 58) “ is to be chosen,” “ fixed upon,” root रूप् with नि. 59) “ auspicious moment," ,” “favourable season.” 60 ) 1, 108. 61) “on the day before that (fixed upon

for the ceremony).”
66) "will arrange," root
mission to depart," r. 147.
70) r. 126.
') p. 155. b.

64) p. 42. 65) r. 147. b. 67) acc. case of अनुज्ञा, “per6) loc. case of अहन्, “a day.” 3) r. 7. 4) 3d plur. imp. of caus. of 5) "let them decorate," p. 102. p. 174.

62) p. 203. b. 65) r. 86. with prep. fa, p. 119. 68) p. 143. a. 2) p. 175. सद् with झा, “let them procure.”

6) acc. case, p. 43. 7) 1st pret. of f,

r. 151.

minutes.

"to send," with prep., 5th conj. r. 94.

s) पुरोहित, "the family priest,” “ with the servants, the minister, and the priest,” 9) “ at an auspicious moment,” a muuhūrta is two dandas or forty-eight 10) r. 193. b. वाहन is applied to any thing which carries, p. 150. c. 11) "the minister and the others," r. 157. 12) तुरग, “a horse,” 1. 25. a. 14) r. 193. a. “having caused the ceremony “a ceremony or sacrifice

1) 2d pret. of व्रज्, “ to go,” r. 98.

to be performed by the Brahmans.”

16) वास्तुयाग,

performed on entering a new habitation," r. 157.

गादिकं कारयित्वा

बहुब्राह्मणान् भोजयित्वा नृत्यगीतवा

दिचैर् महोत्सवं कारयित्वा छात्रान् नवं वैश्म प्रावेशयत् । तदनन्तरं नरपतिः कार्य्यकारादिभ्यः पारितोषिकं प्रादात ।

22

तत्परदिने स्व.पुरं प्रति जिगमिषुं राजानं वेदगर्भः परितुष्टैमना अब्रवीत् । स.परिवारस्य राज्ञः शुभं भूयात् । भूयात् पुनर्दर्शनं ।

27

रिपुञ्जयो भवान् भूयात् प्रजानां च प्रपार्लेकः । निरामयो निरातङ्कः सदा भक्तिः परेश्वरे ॥ इत्य् आशिषं समाकर्ण्य स राजा जातभक्तिस् तैर् ब्राह्मणैर् अनुज्ञातः सहामात्यभृत्यः पुरोहितैः स्वःपुरं प्रति प्रतस्थे । अथ वेदगर्भस्य पाठशालायाः सुख्यातिर् बहुदूरं व्याप्नोत् । विद्यार्थिनश्च नानादिग्देशेभ्यः क्रमश आगत्य चीणि शतानि बभूवुः। स च तान् सर्व्वान् अन्तेवासिनः प्रतिदिनं चि.कालम् अध्यापयति स्म ॥

39

66

66.

66

38

16) नृत्य, “ dancing”; गीत, “singing "; वादित्र, “ musical instrument,” r. 151. a. 17) r. 43. i. 18) 1st pret. r. 192. a. 19) r. 194. and r. 157. 20) acc. case, a gratuity," that which causes qf, "satisfaction" (p. 23. ix.). 21) 3d pret. of da with prep. pra, p. 83. i. 22) r. 182. 23) p. 169. a. 24) "together with his retinue," r. 161. 25) r. 209. 26) “ the conqueror of your enemies,” p. 149. 1. 27) “ the guardian.” 24) “ free from आमय or sickness,”p. 154. e. r. 161. 29) “ free from all आतङ्क, apprehension." 30) "always devoted to," r. 161. 32) loc. case, "the Supreme Lord," "the Deity," r. 184. a. 33) “ permitted to depart.” āp with vi, p. 120. 35) p. 104.

p. 43.

66

34) “ spread abroad,” root

66

36) acc. case, plur.

of अन्तेवासिन्, “ a pupil,” 38) “ at the three seasons,”

37 ) प्रति give the sense of “ every,” r. 171. b.
39) p. 199. e.

i.e. “morning, noon, and evening."

॥ मनुसंहितासारः ॥

SELECTIONS FROM THE INSTITUTES OF MANU.

ORIGIN OF THE FOUR CLASSES, AND GENERAL VIEW OF their duties.

सर्व्वस्या॒स्य तु सर्गस्य गुप्त्यर्थं स महाद्युतिः ।

तु

मुखबाहूरुपंज्जानां पृथक् कर्म्माण्य् अकल्पयत् ॥ १ ॥
अध्यापनम् अध्ययनं यजनं याजनं तथा ।
दानं प्रतिग्रहं चैव ब्राह्म॑णानाम् अकल्पयत् ॥ २ ॥
प्रजानां रक्षणं दानम् इज्याध्ययनम् एव च ।
विषयेष्व् अप्रसक्तिश्च क्षत्रियस्य समासतः ॥ ३॥
पशूनां रक्षणं दानम् इज्याध्ययनम् एव च ।
बणिक्पथं कुसीदं च वैश्यस्य कृषिम् एव च ॥ ४ ॥
एकम् एव तु शूद्रस्य प्रभुः कर्म्म समादिशत् ।
एतेषाम् एव वर्णीनां शुश्रूषाम् अनसूया ॥ ५॥
भूतानां प्राणिनः श्रेष्ठाः प्राणिनां बुद्धिजीविनः ।
बुर्द्धिमत्सु नराः श्रेष्ठा नरेषु ब्राह्मणाः स्मृताः ॥ ६ ॥

1) Gen. case, sing. of सर्ग, “creation.”

[blocks in formation]

±) r. 171. c. the foot,” r. 16.

4) जरु,

3) r. 159. This is a complex com

pound, the whole being a dependent involving an aggregative, p. 171. b.

66

6) r. 7.

"the

7) 1st pret of कूप्, “ to enjoin,” 10th conj. p. 87. e 8) acc. case of यजन, n. performance of a sacrifice." 9) the lengthening of the a shows that this word is from

the causal, p. 87. e.

66

10) acc. case of प्रतिमह, " acceptance.”

11) r. 196. way of

13) acc. case of बणिक्पथ,

n. "traffic," lit. ".

12) "summarily," p. 152. a. merchants." 14) acc. case of कुसीद, n. “ usury. " 15) acc. case of शुश्रूषा, fem.

66

"service," lit. "desire to hear," p. 23. xiii.
"absence of envy or grudge," p. 182. d.
19) r. 42. ii. and p. 188. d.

16) instr. case of

अनसूया, fem.

18) r. 144. a.

17) p. 188. d.

18

ब्राह्मणेषु च विद्वांसो विद्वत्सु कृत बुद्धयः ।

19

कृतबुद्धिषु कर्त्तारः कर्तृषु ब्रह्मवेदिनः ॥ ७ ॥

विप्राणां ज्ञानतो ज्यैष्ठं क्षत्रियाणां तु वीर्य्यतः । वैश्यानां धान्यधनैतः शूद्राणाम् एव जन्मतः ॥ ८ ॥ ब्राह्मणः क्षत्रियो वैश्यस् यो वर्षा द्विजातयः । चतुर्थ एकजातिस् तु शूद्रो नास्ति तु पञ्चमः ॥ ९ ॥

the first or saCERDOTAL CLASS (or brahmans).

Duties of the Brahman in the first Order (Ashrama) or Quarter of his Life, as a Brahmachārī, or Student of Religion, subject to his Guru or Preceptor.

24

25

विद्या ब्राह्मणम् एत्याह सेवधिस् तै स्मि रक्ष मां ।

असूर्यकाय मां मा- दांस् तथा स्यां वीर्य्यवत्तमा ॥ १० ॥
यम् एव तु शुचिं विद्या नियत ब्रह्मचारिणं ।
तस्मै मां ब्रूहि विप्राय निधिपायाप्रमा॑दिने ॥ ११ ॥
धर्म्मार्थो यत्र न स्यातां शुश्रूषा वापि तड़िधा ।
तत्र विद्या न वतैव्या शुभं वीजम् इवोरे ॥ १२ ॥

13

18) p. 44. 19) p. 37. 20) ब्रह्म, "the divine spirit, from which all things are supposed to emanate, and to which they return." 21) p. 152. a. 22) p. 23. viii. 23) p. 48.

prep. ā, p. 144. a.

1) r. 9.

2) p. 101.

p. 83. i.

r. 42. i. r. 71.

8) r. 194.

प,

5) nom. fem.
6) r. 174.
9) p. 114.

66

24) indec. part. of root i, "to go," with 25) nom. case (r. 25. a.) of सेवधि, a divine treasure." 3) dat. case of असूयक, "a detracter." 4) r. 208. and of the super l. degree of वीर्य्यवत्, “possessed of vigour,”

7) 2d sing. pot. of vid, “to know,” p. 95. and r. 28. b. 10) dat. case of निधिप, "the protector of a treasure"; 11) dat. case of

"a protector," from T, "to protect," by r. 131. 1. अप्रमादिन्, “not negligent,” p. 43.

part. of vap, "to sow," p. 146. a.

12) r. 152. a.

13) nom. fem. of fut. pass. 11 ) ऊपर, n. ' a barren salt soil.”.

विद्ययैव समं कामं मर्त्तव्यं ब्रह्मवादिना ।

आपद्य् अपि हि घोरायां न व् एनाम् इरि॑िणे॒ वपेत् ॥ १३ ॥

20

ब्राह्म॒स्य जन्मनः कती स्वधर्म्मस्य च शासिता ।

बालो-पि विप्रो वृद्धस्य पिता भवति धर्म्मतः ॥ १४ ॥
न तेन वृद्धो भवति येनास्य पलितं शिरः ।

यो वै युवाप्य् अधीयानस् तं देवाः स्थविरं विदुः ॥ १५ ॥
यथा काष्ठ॒मयो हस्ती यथा चर्ममयो मृगः ।

29

30

यश्च विप्रो - नधीयानस् त्रयस् ते नाम विश्रुति ॥ १६ ॥
सेर्व॑ते॒मस् तु निर्य॑मान् ब्रह्मचारी गुरौ वसन् ।
सन्नियम्येन्द्रियग्रामं तपोवृद्ध्यर्थम् आत्मनः ॥ १७ ॥
चोदितो गुरुणा नित्यम् अप्रचोदित एव वा ।
कुयाद् अध्ययने यत्नम् आचार्य्यस्य हितेषु च ॥ १४ ॥
आचार्य्यश्च पिता चैव माता भ्राता च पूर्व्वजः ।

39

38

नार्तेनाय् अवमन्तव्या ब्राह्मणेन विशेषतः ॥ १९ ॥
यं मातापितरौ क्लेशं सहेते सम्भवे नृणां ।

न तस्य निष्कृतिः शक्या कर्त्तुं वर्षशतैर् अपि ॥ २० ॥

15) r. 6. 16) p. 151. a. 17 ) ब्रह्म, “ the Vedas"; वादिन्, “ an expounder,” p. 149. a.
18) p. 52. note. 19) eftu, n. "barren soil." 20) ब्राह्म, adj. “ relating to Brahmā,”
"divine," p. 23. viii. 21) r. 66. 22) swa is here used generally ("own") and
not reflexively. 23) nom. case, sing. masc. of शासितृ, p. 115. p. 149. 2.

,

24) p. 152. a. 25 ) पलित adj. " gray " (as the hair ).
pres. part. ātm. of अधी, “to read,” p. 113. and r. 124.
29) r. 135. 30) p. 117.

[blocks in formation]

26) nom. case, sing. of the
27 ) p. 95. note. 28) p. 23. xii.
31) for सेवेत इमान्, r. 5. r. 20. : seveta is the 3d sing.
“practise.” 32) See verse 62. 33 ) i.e. गुरुसमीपे,
34) indec. part. of yam, "to restrain," with prep. sam
36) p. 102. 37) p. 195. b. 34) “ born first,” “elder.”

41 ) 3d dual pres. ātm. of sah, “ to bear.” 42 ) p. 37..
45) r. 180.

43) “ acquittance," "discharge of a debt. "

44) p. 198. a.

« AnteriorContinua »