Imatges de pàgina
PDF
EPUB

॥ मनुसंहितासारः ॥

SELECTIONS FROM THE INSTITUTES OF MANU.

ORIGIN OF THE FOUR CLASSES, AND GENERAL VIEW OF THEIR DUTIES.

सर्व्वस्या॒स्य तु सर्गस्य गुप्त्यर्थं स महाद्युतिः ।
मुखबाहूरुपंज़्ज़ानां पृथक् कर्म्मण्य् अकल्पयत् ॥ १॥

अध्यापनम् अध्ययनं यजनं याजनं तथा ।
दानं प्रतिग्रहं चैव ब्राह्मणानाम् अकल्पयत् ॥२॥
प्रजानां रक्षणं दानम् इज्याध्ययनम् एव च ।
विषयेष्व् अप्रसक्तिश्च क्षत्रियस्य समासतः ॥ ३॥
पशूनां रक्षणं दानम् इज्याध्ययनम् एव च ।
बणिक्पथं कुसीदं च वैश्यस्य कृषिम् एव च ॥ ४ ॥
एकम् एव तु शूद्रस्य प्रभुः कर्म्म समादिशत् ।
एतेषाम् एव वर्णीनां शुश्रूषाम् अनसूया ॥ ५ ॥
भूतानां प्राणिनः श्रेष्ठाः प्राणिनां बुद्धिंजीविनः ।
बुडिमत्सु नराः श्रेष्ठा नरेषु ब्राह्मणाः स्मृताः ॥ ६॥

1) Gen. case, sing. of सर्ग, “creation.”

[blocks in formation]

±) r. 171. c. 3) r. 159. the foot,” r. 16. This is a complex com

4) करु,

6) r. 7.

pound, the whole being a dependent involving an aggregative, p. 171. b.

"the

7) 1st pret of कूप, “ to enjoin,” 10th conj. p. 87. e 8) acc. case of यजन, n. performance of a sacrifice." 9) the lengthening of the a shows that this word is from 10) acc. case of प्रतिमह, "acceptance.”

the causal, p. 87. e.

12) “ summarily,” p. 152. a.

66

66

11) r. 196. 13) acc. case of बणिक्पथ, n. “ traffic,” lit. “ " way of 15) acc. case of शुश्रूषा, fem.

merchants.” 14) acc. case of कुसीद, n. “ usury.” 'service," lit. "desire to hear,” p. 23. xiii.

“ absence of envy or grudge, ” p. 182. d. 19) r. 42. ii. and p. 188. d.

16) instr. case of अनसूया, fem. 18) r. 144. a.

17) p. 188. d.

ब्राह्मणेषु च विद्वांसो विद्दत्सु कृत.बुद्धयः । कृत.बुद्धिषु कतारः कर्तृषु ब्रह्मवेदिनः ॥ ७ ॥

190

विप्राणां ज्ञानतो ज्यैष्ठं क्षत्रियाणां तु वीर्य्यतः । वैश्यानां धान्यधनैतः शूद्राणाम् एव जन्मतः ॥ ८ ॥ ब्राह्मणः क्षत्रियो वैश्यस् यो वर्षा द्विजातयः । चतुर्थ एकजातिस् तु शूद्रो नास्ति तु पञ्चमः ॥ ९॥

THE FIRST OR SACERDOTAL CLASS (OR BRAHMANS).

Duties of the Brahman in the first Order (Ashrama) or Quarter of his Life, as a Brahmachārī, or Student of Religion, subject to his Guru or Preceptor.

24

विद्या ब्राह्मणम् एत्याह सेवधिस् तै- स्मि रक्ष मां ।
असूर्यकाय मां मा- दांस् तथा स्यां वीर्य्यवत्तमा ॥ १० ॥
यम् एव तु शुचिं विद्या नियत ब्रह्मचारिणं ।
तस्मै मां ब्रूहि विप्राय निधिपायाप्रमोदिने ॥ ११ ॥
धर्म्मार्थो यत्र न स्यातां शुश्रूषा वापितधा ।
तत्र विद्या नवनव्या शुभं वीजम् इवोष॑रे ॥ १२ ॥

13

18) p. 44. 19) p. 37. 20) ब्रह्म, “ the divine spirit, from which all things are supposed to emanate, and to which they return." 21 ) p. 152. a. 22) p. 23. viii. 23) p. 48.

prep. ā, p. 144. a.

1) r. 9.

2) p. 101.

p. 83. i.

r. 42. i. r. 71. 8) r. 194.

66

5) nom. fem.
6) r. 174.
५) p. 114.

24) indec. part. of root i, "to go," with 25) nom. case (r. 25. a.) of सेवधि, “a divine treasure.”

66

3) dat. case of असूयक, a detracter.” 4) r. 208. and
of the superl. degree of वीर्य्यवत्, “possessed of vigour,”
7) 2d sing. pot. of vid, "to know," p. 95. and r. 28. b.
10) dat. case of निधिप, "the protector of a treasure";
11) dat. case of

प, a protector," from T, "to protect," by r. 131. 1.
अप्रमादिन्, “not negligent,” p. 43.
part. of vap, "to sow," p. 146. a.

12) r. 152. a.

1) nom. fem. of fut. pass. 14) ऊपर, n. a barren salt soil. "

[ocr errors]

विद्ययैव समं कामं मर्त्तव्यं ब्रह्मवादिना ।

आपद्य् अपि हि घोरायां न त्व् एनाम् इरिणे वपेत् ॥ १३ ॥

20

ब्राह्म॒स्य जन्मनः कत्ती स्वधर्म्मस्य च शासिता ।

24

बालोsपि विप्रो वृद्धस्य पिता भवति धर्म्मतः ॥ १४॥ न तेन वृद्धो भवति येनास्य पलितं शिरः ।

यो वै युवाय् अधीयानस् तं देवाः स्थविरं विदुः ॥ १५ ॥ यथा काष्ठमयो हस्ती यथा चर्ममयो मृगः ।

35

यश्च विप्रो नधीयानस् चयस् ते नाम विश्वति ॥ १६ ॥
सेर्व॑ते॒मांस् तु निर्य॑मान् ब्रह्मचारी गुरौ वसन् ।
सन्नियम्येन्द्रियग्रामं तपोवृयर्थम् आत्मनः ॥ १७ ॥
चोदितो गुरुणा नित्यम् अप्रचोदित एव वा ।
कुर्य्याद् अध्ययने यत्नम् आचार्य्यस्य हितेषु च ॥ १४ ॥
आचार्य्यश्च पिता चैव माता भ्राता च पूर्व्वजः ।
नार्तेनाप्य् अवमन्तव्या ब्राह्मणेन विशेषतः ॥ १९ ॥
यं मातापितरौ क्लेशं सहेते सम्भवे नृणां ।

42

38

न तस्य निष्कृतिः शक्या कर्त्तुं वर्षशतैर् अपि ॥ २० ॥

"divine," p. 23. viii.

66

66

15) r. 6. 16) p. 151. a. 17 ) ब्रह्म, “ the Vedas"; वादिन्, “ an expounder,” p. 149.a. 18) p. 52. note. 19) इरिण, n. “ barren soil.” 20) ब्राह्म, adj. “ relating to Brahmā,” 21) r. 66. 22) swa is here used generally (“ own") and 23) nom. case, sing. masc. of शासितृ, p. 115. p. 149. 2. 26) nom. case, sing. of the

not reflexively.

24) p. 152. a. 25) fn, adj. "gray" (as the hair). pres. part. ātm. of अधी, “to read,” p. 113. and r. 124. 27 ) p. 95. note. 28) p. 23. xii.

[blocks in formation]

31) for सेवेत

pot. ātm. of sev, to serve,” “practise.”

[blocks in formation]

इमान्, r. 5. 1. 20. : seveta is the 3d sing. 32) See verse 62. 33) .. गुरुसमीपे,

34) indec. part. of yam, “to restrain,” with prep. sam 36) p. 102. 37) p. 195. b. 35) “ born first,” “elder.” 41) 3d dual pres. atm. of sah, "to bear." 42) p. 37. †. 44) p. 198. a. 45) r. 180.

43) “ acquittance,” “ discharge of a debt.”

तयोर् नित्यं प्रियं कुर्य्याद् आचार्य्यस्य च सर्व्वदा ।
तेष्व् एव त्रिषु तुष्टेषु तपः सर्व्वं समाप्यते ॥ २१ ॥
तेषां त्रयाणां शुश्रूषा परमं तप उच्यते ।

न तैर् अभ्यननुज्ञातो धर्म्मम् अन्यं समाचरेत् ॥ २२ ॥
अभिवादनशीलस्य नित्यं वृद्धोपसेविनः ।
चत्वारि सम्प्रवर्द्धन्ते आयुर् विद्या यशो बलं ॥ २३ ॥
यथा खनन् खनित्रेण नरो वा अधिगच्छति ।
तथा गुरुगतां विद्यां शुश्रूषुर् अधिगच्छति ॥ २४ ॥
विषाद् अप्य् अमृतं ग्राह्यं बालाद् अपि सुभाषितं ।
श्रद्दधानः शुभां विद्याम् आददीत!वराट् अपि ॥ २५ ॥
अथ तेन परो धम्मो विद्या शौचं सुभाषितं ।
विविधानि च शिल्पानि समादेयानि सर्व्वतः ॥ २६ ॥
इन्द्रियाणां विचरतां विषयेष्व अपहारिषु ।

संयमे यत्नम् आर्तिष्ठेद् विद्वान् यन्तेव वाजिनां ॥ २७ ॥

46) p. 90. f. r. 190.

4) “ unpermitted.” This insertion of the nega

tive prefix an ( 1. 135.) between the two prepositions is remarkable, and the more so, as the metre would equally admit of अनभ्यनुज्ञातो. 48) अभिवादन, "salutation." 49) उपसेविन्, “one who serves or honours,” p. 149. a. 1) 3d plur. pres. ātm. of the root वृध्, 1st conj. with prep. sam and pra. 3) lit. “ desirous to hear,” r. 40.

50) p. 48. 2) r. 7. 4) श्रद्दधान, “ possessing श्रत्, belief,”

r. 124. a. 5) 3d sing. pot. ātm. of dā with prep. ā, p. 174. 6) “ purity,” from

66

शुचि, “ pure," by p. 23. vii. 7) nom. plur. n. of शिल्प, “an art.” 8) “ to be collected," fut. part. of dā (p. 147. c.) with prep. sam and ā.

pres. part. of चर् (r. 123.) with prep. vi, p. 175. “a seizer,” from दु (p. 149. a.) with prep. apa.

१) gen. plur. of 10 ) loc. plur. r. 7. 11) अपहारिन्,

12) root sthā with prep. ā, “to phrase in Manu for “ to make

follow up,” “apply'; यत्नम् आस्था is a common effort.” 1) यन्ता, nom. sing. masc. “a driver,” from यम्, “ to restrain”

(r. 131. 2.).

18

न जाँतु कामः कामानाम् उपभोगेन शाम्यति ।
हविषा कृष्णवर्त्मेव भूय एवाभिवईते ॥ २८ ॥
इन्द्रियाणां प्रसङ्गेन दोषम् ऋच्छत्य् असंशयं ।
सन्नियम्य तु तान्य् एव ततः सिद्धिं नियच्छति ॥ २९ ॥
तु
वेदास् त्यागश्च यज्ञाश्च नियमाश्च तपांसि च ।

22

न विप्रदुष्टभावस्य सिद्धिं गच्छन्ति कर्हिचित् ॥ ३० ॥ वशे कृत्वेन्द्रियग्रामं संयम्य च मनस् तथा ।

26

27

सर्व्वान् संसाधयेद् अर्थान् अखिन् योगतस् तनुं ॥ ३१ ॥ इन्द्रियाणां तु सर्वेषां द्य् एकं क्षरैतीन्द्रियं ।

30

28

तेनास्य क्षरति प्रज्ञा तेः पाचाद् इवोदकं ॥ ३२ ॥ यस्य वाङ्मनसे शुद्धे सम्यगुप्ते च सर्वदा ।

32

33

सवै सर्व्वम् अवाप्नोति वेदान्त !पगतं फलं ॥ ३३ ॥ सम्माँनाद् ब्राह्मणो नित्यम् उर्द्विजेत विषाद् इव । अमृतस्येव चाकाङ्क्षेद् अवमानस्य सर्वदा ॥ ३४ ॥

37

[blocks in formation]

23) r. 133.

21) root यम् with fa, 22) “ depraved,” pass. part. of दुष् (p. 139. i) with

24) यम् with prep. सम्.

prep. vi and pra.
of the pres. part. of fa, "to harass," 5th conj. r. 123. r. 135.
gious meditation,” p. 152. a. 27 ) तनु, fem. " the body.”

66

25) nom. case sing.

26) योग, "reli28) r. 136. b. r. 7. “to ooze out,” “ to disappear gradually.” 32 ) r. 152. a. मनस्, when compounded with 33) see p. २. 7. 4) उपगत, “obtained,” lit.

29) 3d sing. pres. of ार्, 1st conj. 50) इति, “a leather skin.” 31 ) r. 195. वाक्, becomes मनस . Panini, 5. 4. 77. “ undergone.” 35) r. 105. a. s6) root विज्, 6th conj. with उत्, “ to fear.” 37) root कांक्ष् with आ, “to be desirous of.”

>) gen. case of अवमान, n." dishonour.”

« AnteriorContinua »