Imatges de pàgina
PDF
EPUB

प्रतीहारी । अहदं । पत्तहत्यं मं देखि पडिणिउत्ता ।
प्रतीहारी । अथ किं । पचहस्तां मां दृष्ट्वा प्रतिनिवृत्ता ।
राजा । कार्यज्ञा कार्योपरोधं मे परिहरति ।

प्रतीहारी । देव | चमचो विलवेदि । अत्यजादा गणणा षड

प्रतीहारी । देव । श्रमात्यो विज्ञापयति । अर्थजातस्य गणनाबहुलदाए एक एष्व पोरक बेपिखदं । तं देवो पत्तारूढं पञ्चकवीलतया एकम् एव पौरकार्यम् अपेक्षितं । तद् देवः पत्रारूढं प्रत्यक्षीकरे दुति ।

करोत्विति ।

राजा । दूतः पत्रिकां दर्शय ।

॥ प्रतीहार्युपनयति ॥

राजा || अनुवाच्य ॥ कथं । समुद्र व्यवहारी सार्थवाहो धनमित्रो नाम नौव्यसने विपन्नः । अनपत्यच किल तरखी । राजगामी तस्यार्थमञ्चय इत्येतद् श्रमात्येन लिखितं । कष्टं खल्वनपत्यता । बहुधनत्वाद् बहुपत्नीकेन तत्रभवता भवितव्यं । विचार्यतां । यदि काचिद् श्रपन्नसत्त्वा तस्य भार्यासु स्यात् ।

प्रतीहारी । देव | दाणिं एष्व साकेद अम्म भेट्टियो दुहिया लिम्बु

प्रतीहारी । देव । इदानीम् एव साकेतकस्य श्रेष्ठिनो दुहिता निर्टतमवणा जावा मे सुणीश्रदि ।

तं पुंसवना जाया अस्य श्रूयते ।

'By reason of the length of the calculation of the various-items-ofrevenue, only one case among the citizens has been brought under consideration.' Artha-játasya, etc, some of the Bengálí have rája-káryasya bahulataya. Bahulatayá: compare pallavatayá: p. 28, note 1.

'It is reported that his wife, the daughter of the foreman of a guild belonging to Ayodhya, has even now just completed the ceremony (performed) at the quickening (of the unborn child).' Sáketakasya: Sáketa is a name of Ayodhya, the invincible city,' the ancient capital of Ráma-chandra and

राजा । ननु गर्भः पित्र्यं रिक्थम् अर्हति । गच्छ । एवम अमात्यं

ब्रूहि ।

प्रतीहारी । जं देवो आबेदि ॥ इति प्रस्थिता ॥

प्रतीहारी । यद् देव श्राज्ञापयति ॥ इति प्रस्थिता ॥

राजा । एहि तावत् ।

प्रतीहारी । अन्हि ।

प्रतीहारी । द्वयमस्मि ।

राजा । किम् अनेन सन्ततिर् अस्ति नास्तीति ।
येन येन वियुज्यन्ते प्रजाः स्निग्धेन बन्धुना ।

स स पापाद् ऋते तासां दुष्यन्त दूति घुष्यतां ॥ १५५ ॥ प्रतीहारी । एव्वं णाम घोषद्दव्वं ॥ निष्क्रम्य । पुनः प्रविश्य ॥ प्रतीहारी । एवं नाम घोषयितव्यं ॥ निष्क्रम्य । पुनः प्रविश्य ॥ काले पवई वि श्रहिणन्दिदं देवम सामणं ।

काले प्रवृष्टम् इव अभिनन्दितं देवस्य शासनं ।

राजा ॥ दीर्घम उष्णं च निःश्वस्य ॥ एवं भोः सन्ततिच्छेदनिरवलम्बानां कुलानां मूलपुरुषावसाने सम्पदः परम् उपतिष्ठन्ति । ममा

founded by Ikshwáku, the first of the monarchs of the solar dynasty [see p. 14, note 2]. It was situated on the river Sarayu in the North of India, and is now called Oude. Śreshthin, the head of a guild or corporation practising the same trade.' Punsavana, the rite performed on the quickening of the fœtus,' is the second of the twelve purificatory ceremonies enjoined by Manu on the three superior classes [ii., 27, etc.] It comes next in order to the garbhadhàna or ' ceremony on conception : ' compare p. 198, 1. 7, note 3.

,

1 Garbha = garbha-sthah putrah, the child in the womb : ' K.

• Sce the translation of this verse, page 191, note 2 at end.

Pravrishtam = prahrishta

3 — Like grateful-rain at the right season.' Pravrishtam varshanam Schol., Chézy. Some of the Bengálí MSS. have pavittham for pravishtam.

'The goods of families who are bereft of support through the failure of Verse 155. ŚLOKA OF ANUSHTUBH See Verse 151.

प्यन्ते । पुरुवंशश्रीर् अकाल वोप्तवीजा भूर् एवंवृत्ता ।

प्रतीहारी । पचिचदं श्रमङ्गलं ।

प्रतीहारी । प्रतिहतम् श्रमङ्गलं ।

राजा । धिङ् माम् उपस्थितश्रेयोवमानिनं ।

मानुमती । श्रममच्यं महिं एव्व दिए करि णिन्दिदो ए सानुमती । श्रसंशयं मखीम एव हृदये कृत्वा निन्दितो ऽनेन

[ocr errors][merged small][merged small]

संरोपिते ऽप्यात्मनि धर्मपत्नी

त्यक्ता मया नाम कुल प्रतिष्ठा ।

कन्पिष्यमाणा महते फलाय

वसुन्धरा काल द्रवोप्तवीजा ॥ १५६ ॥

मानुमतो | अपरिच्छिला दाणिं दे मन्ददी भविस्सदि ।
सानुमती । अपरिच्छिन्ना इदानीं ते सन्ततिर् भविष्यति ।
चतुरिका ॥ जनान्तिकं । श्रए । इमिणा मत्वात्तते विउ-
चतुरिका ॥ जनान्तिकं ॥ अये । अनेन सार्थवाहवृत्तान्तेन विगु-

[ocr errors]

lineal descendants, pass over to a stranger at the deccase of the representativeof-the-original-stock.' Müla-purusha, tho man who represents the original progenitor from whom, in a direct line, the family is descended,' 'the eldest surviving son,' lit., ' the stock man.'

2

1 ‘The misfortune be averted!' compare page 194, line 8.

± — Although myself was implanted ( in her womb ), verily (my) lawful wife, the glory of (my) family, was repudiated by me, like the earth sown with seed at the right-season, about to become adequate to the production of mighty fruit.’ Sanropite àtmani = swasmin upto sati : K., lit, ‘myself - being sown, ' ' she being sown with myself,' i.e., ' she bearing my second self

Verse 156. UraJÁTI OF AKHYANAKÍ (variety of TRISHTUBH). See Verses 41, 107, 121, 126, 142.

[ocr errors][merged small]

प्रतीहारी । सुड्डु भणासि ॥ इति निष्कान्ता ॥

प्रतीहारी । सुष्ठु भएसि ॥ इति निष्क्रान्ता ॥

राजा । श्रहो दुष्यन्तस्य संशयम् श्रारूढाः पिण्डभाजः । कुतः ।

अस्मात् परं वत यथाश्रुतिसम्भृतानि

को नः कुले निवपनानि नियच्छतीति ।

नूनं प्रसूतिविकलेन मया प्रसिक्तं

धौताश्रुशेषम् उदकं पितरः पिवन्ति ॥ १५७ ॥

॥ इति मोहम् उपागतः ॥

in her womb. According to the Hindú notion, a child is a reproduction of one's self. Atmaiva patnyá jáyate: K. Kula-pratishthá: see p. 124, note 1. Kalpishyamáná: see p. 191, note 2 in middle. Vasundhará: compare p. 184, note 3.

1 'Woe is me! the ancestors of Dushyanta are brought to a critical situation; because — Thinking to themselves, Who, alas! after this (man), in our family, will offer (us) the oblations prepared according to scripturalprecept ? in all probability,' etc. : see page 112, note 1. Pinda-bhajah = pitarah : S., lit., ' partakers of oblations to the dead,' 1.0., the manes of deceased ancestors for whom the Śráddha was performed. Kutah: see p. 54, note 2." Asmàt, i.e., Dushyantàt: S. Dhautäsru-sesha : compare the analogous compounds twag-asthi-sesha, having nothing left but skin and bone;' náma-sesha, 'having nothing surviving but a name.' The Bengálí MSS. read dhautásru-sekam. The duty of performing the Sráddha devolved on the eldest son or on the nearest surviving relative. If no one survived to celebrate this rite, the manes of deceased progenitors sank from their celestial abode to the lower regions. Compare Ragh. I., 66, 67.

Verse 157. VASANTA - TILAKÁ (varioty of ŚAKKARí). See Verses 8, 27, 81, 43, 46, 64, 74,

80, 82, 83, 91, 93, 94, 95, 100, 104, 105, 108, 123, 124, 144, 148, 152.

चतुरिका ॥ ससम्भ्रमम अवलोक्य ॥ समास समस्तु भट्ठा । चतुरिका ॥ ससम्भ्रमम् अवलोक्य ॥ समाश्वसितु समाश्वसितु भर्ती । सानुमती । हद्धी हद्धी । मदिक्खु दीवे ववधाणदोमेण एमो

सानुमती । हा धिक् हा धिक् । सति खलु दीपे व्यवधानदोषेण एषो अन्धआरदोमं अणुहोदि । तं दाणिं एव्व लिब्बुदं करेमि । अन्धकारदोषम् अनुभवति । श्रहम् इदानीम् एव निर्वृतं करोमि । अहवा । सुदं मए सउन्दनं ममम्मास श्रन्तीए महेन्दजणणीए मुहादो । श्रथवा । श्रुतं मया शकुन्तलां समाश्वासयन्त्या महेन्द्रजनन्या मुखात् । जणभाओसुश्र देवा एव्व तह अणुचिद्विमन्ति जह अदरेण धम्मयज्ञभागोत्सुका देवा एव तथा अनुष्ठास्यन्ति यथा श्रचिरेण धर्म पदिणिं भड्डा अहिन्दिम्खादिति । ता जुत्तं एवं कालं पडिपा पत्नीं भर्ती अभिनन्दिष्यतीति । तस्माद् युक्तम एतं कालं प्रतिपा

1

A light being really (near at hand) this-man by reason [fault] of tho screen (which covers it ) experiences (all the ) ill-cffects of darkness.' Dr. Bochtlingk proposes to interpret andhaára-dosam by andhakára-doshám, ‘dark night,' or 'the darkness of night,' but this seems hardly a legitimate compound, nor does the sense require it.

'Longing for their portions of the sacrifice.' Janna is the Prákrit equivalent for yajna by Var., iii., 44. Great sacrifices were performed by kings in celebration of auspicious events, especially after marriage, in the hope of securing issue, and Indra with the inferior gods were invited to partake of portions set apart for them. These sacrifices were accompanied by largesses to the Bráhmans, and festivities, in which the gods were supposed to be eager to participate. Compare Rámáyana I., xiii., 6, 8. The mother of Indra was Aditi, who was the wife of Kasyapa [see page 22, note 1]. It appears from Act 7 of the present play that Sakuntala was at this time enjoying an asylum with the illustrious pair Kasyapa and Aditi in some sacred retreat, where they were engaged in acts of mortification and penance.

3

'Therefore it is proper to wait for this period.' This is the reading of Kátavema. Some of the Devanagari have tá na juttam kálam, etc., for tasmán na yuktam kálam, etc.

« AnteriorContinua »