Imatges de pàgina
PDF
EPUB

छायाश चरन्ति बहुधा भयम् श्रदधानाः

gzarqatgafqxı: fqfgarvárať || 50 ||

राजा । श्रयम् श्रयम् श्रागच्छामि ॥ इति निष्क्रान्तः ॥

॥ तृतीयो ऽङ्कः ॥

[In the air.] The evening sacrificial rite being commenced, the shadows of the Rákshasas, brown as evening clouds, scattered around the altar which bears the consecrated fire, are flitting about in great numbers, producing consternation. Akáse: see p. 96, note 3. Savana-karmani = homa-karmani. Sampravritte upakránte. Prakirnáh is the reading of the oldest MSS. Sankara reads vistirnáh: the Devanagarí, prayastáh, 'striving,' using effort.' Hutá'sanavatim áhitágnim. Bhayam ádadhánáh = trásam utpádayantyah. Pisitásanánám rákshasánám. The Rákshasas [see p.

=

=

39, note 6] were so called from their appetite for raw flesh [pisita].

Verse 80. VASANTA-TILAKA (variety of SAKKARI). See Verses 8, 27, 31, 43, 46, 64, 74.

॥ श्रथ चतुर्थाङ्कादौ विष्कम्भः ॥

॥ ततः प्रविशतः कुसुमावचयम अभिनयन्त्यो मख्यौ ॥ अनसूया । हला पिश्रवदे । जहषि गन्धध्वेण विवादविदिणा ि

अनसूया । हला प्रियंवदे । यद्यपि गान्धर्वेण विवाहविधिना निव्युत्तकलाणा म्रउन्दखा श्रणुरूषभत्तुगामिणी संवृत्तेत्ति शिब्बुद मे र्वृत्तकल्याणा शकुन्तला अनुरूपभर्तृगामिनी संवृत्तेति निर्वृतं मे हित्र तहबि एत्तिश्रं चिन्तणिनं ।

हृदयं तथापि द्वयच् चिन्तनीयं ।

प्रियंवदा । कहं विश्र ।

प्रियंवदा । कथम दूव ।

मसूया । अव यो राएमी दृद्धिं परिसमाविश्व इसीहिं वि अनसूया । अद्य म राजर्षिर् इष्टिं परिसमाप्य ऋषिभिर् विमज्जिो प्रत्तणो पारं पविमिश्र अन्तेउ र ममामदो इदोमदं वुत्तन्तं सर्जित आत्मनो नगरं प्रविश्य अन्तःपुरसमागत दूतोगतं वृत्तान्तं सुमरदि वा पण वेति ।

स्मरति वा न वेति ।

2

प्रियंवदा । वोमा होहि । ण तादिमा प्राकिदिविसेसा मुविप्रियंवदा । विश्रब्धा भव । न तादृशा श्राकृतिविशेषा गुणवि

1 See the note on the term Vishkambha, page 97, note 3.

Although my heart is comforted by the thought that Sakuntalá has become completely happy in being united to a husband worthy of her by a Gandharva marriage; nevertheless, there is still some cause for anxiety [there is still something to be thought about].' Gändharvena : see p. 127, note 4. Anurúpa-bhartri-gámini: the Bengali have anurupa-bhartri-bhàgini. Iti may often be translated by ‘so thinking.' see p. 140, note 2.

रोहिणो होन्ति । किंन्दु तादो दाणिं इमं वुत्तन्तं सुणि ण आऐ रोधिनो भवन्ति । किन्तु तात इदानीम् इमं वृत्तान्तं श्रुत्वा न जाने किं पडिवनिमुदिति ।

किं प्रतिपत्स्यत इति ।

अनसूया । जह अहं देक्खामि । तह तथा श्रणुमदं भवे ।

अनसूया । यथा श्रहं पश्यामि । तथा तस्य अनुमतं भवेत् ।
प्रियंवदा कहं विश्र ।

प्रियवदा । कथम दूव ।

अनसूया । गुणवदे का पडिबाद णिज्जेत्ति श्रश्रं दाव पढमो अनसूया । गुणवते कन्या प्रतिपादनीया दूति श्रयं तावत् प्रथमः मणो । तं देवं एव्व सम्पादेदि । णं श्रप्याश्रमेण किद त्यां सङ्कल्पः । तं यदि दैवम् एव सम्पादयति । ननु अल्पायामेन कृतार्थो गुरु अणो ।

गुरुजनः ।

विदा || पुष्पभाजनं विलोक्य ॥ महि | अवदाई बलिकम्भप्रियंवदा || पुष्पभाजनं विलोक्य ॥ सखि । श्रवचितानि बलिकर्मपश्च ताई कुसुमादं । पर्याप्तानि कुसुमानि ।

Such distinguished characters as these do not become enemies to virtue [do not treat virtuous women with contumely]. But I know not now what reply the father will make when he has heard this intelligence.' Akriti properly ‘form,' 'figure.' Kintu is inserted by the Mackenzie MS., supported by K. Pratipatsyate s. abhidhásyati : Ś. : : = pratirakti : K. : Westergaard gives 'respondere' as one sense of pratipad. Compare tach chhrutwa tatheti pratyapadyata: Rámáy., I., 10, 15. 'What he will do,' or 'whether he will ratify it,' would be an equally correct translation.

=

2 — “The maiden is to be given to a worthy ( husband ) : " such was the first purpose-of-his-heart' Sankalpa = manoratha: 's: properly ‘a resolve,’ — mental determination : ' see p. 48, line 4, with note 1 at end.

अनसूया । णं पिश्रसहीए मउन्दलाए मोहग्गदेवच्चा श्रৱ

अनसूया । ननु प्रियसख्याः शकुन्तलायाः सौभाग्यदेवता अर्च

[ocr errors]

प्रियंवदा । जुज्जदि ॥ इति तदेव कमीरभेते ॥
प्रियंवदा | युज्यते ॥ इति तदेव कर्मारभेते ॥
नेपथ्ये । अयम् अहं भोः ।

अनसूया ॥ कर्णं दत्त्वा ॥ सन्ति । प्रदिधिणा विश्व णिवेदिदं । अनसूया ॥ कर्णं दत्त्वा ॥ सखि । श्रतिथिना द्रव निवेदितं । प्रियंवदा । णं उडजमणिहिदा मउन्दला || श्रात्मगतं ॥ श्रज्ज प्रियंवदा । ननु उटजसन्निहिता शकुन्तला ॥ आत्मगतं ॥ श्रद्य उपण हिश्रशेण श्रमणिहिदा ।

पुनर् हृदयेन असन्निहिता ।

1 'Is not the guardian-deity of our dear friend Sakuntala to be honoured (with an offering)?' Saubhágya-devatá, 'the tutelary deity,' 'the deity who watches over the fortune and welfare of any one.' The Bengálí read devatáh, deities,' and Sankara adds Shashtikà-gauri-prabhritayah, — such as Shashtikà [Durgá], Gaurí, etc.'

[ocr errors]

2 [Behind the scenes.] It is I ho there!' Nepathye : see p. 2, note 2. Ayam aham ágatosmi iti arthah: S. See Manu, ii., 122, etc. ' After salutation, a Bráhman must address an elder saying, ‘I am such an one' [asau námáham] pronouncing his own name. If any persons (through ignorance of Sanskrit) do not understand the form of salutation (in which mention is made) of the name, to them should a learned man say, 'It is I' (aham iti), and in that manner should he address all women. In the salutation he should utter the word bhoh [bhoh-sabda], for the particle bhoh is held by sages to have the same property with names (fully expressed).'

3

[ocr errors]

(It seems) as if an announcement were made by a guest [as if a guest were announcing himself ].' This is the reading of the Bengáli, the Devanágarí have atithinám.

• — With her heart she is not near,' i.., her heart is absent with Dushyanta.

अनस्र्था । होहु । अनं पतिपहिं कुसुमेहिं ।
अनसूया ।भवतु । अलम् इयद्भिः कुसुमैः ।
॥ इति प्रस्थिते ॥

नेपथ्ये । श्रतिथिपरिभाविनि ।

विचिन्तयन्ती यम् अनन्यमानसा

तपोधनं वेत्सि न माम् उपस्थितं ।

स्मरिष्यति त्वां न स बोधितोऽपि सन्

कथां प्रमत्तः प्रथमं कृतामिव ॥ ८१ ॥

प्रियंवदा ही चली । श्रपि श्रं एव्य मंवृत्तं । कस्मिंपि पुत्रारुहे प्रियंवदा । हा धिक् हाधिक् । श्रप्रियम् एव संवृत्तं । कस्मिन्नपि पूजार्ह अबरवा सुखहिश्रश्रा मउन्दला | पुरोऽवलोक्य ॥ ण ज जस्मिं ऽपराद्धा शून्यहृदया शकुन्तला || पुरो ऽवलोक्य ॥ न खलु यस्मिन् कस्मिंषि । एमो दुव्वामो सुलहकोबो महेमी । तह सवित्र वेश्रचहुकस्मिन्नपि । एष दुर्वासाः सुलभकोपो महर्षिः । तथा शला वेगचटुलुप्फुज दुब्वाराए गईए पडिणिवृत्तो को पो जदवहादो दहितुं लोत्फुलदुर्वारया गत्या प्रतिनिवृत्तः । को ऽन्यो हुतवहाद् दहितुं

[ocr errors]

1 — Woe! thou that art disrespectful to a guest ! that (man) of whom (thou art) thinking to-the-exclusion-of-every-other-object-from-thy-mind, (so that ) thou perceivest not me, rich in penance, to have approached, shall not recall. thee to his memory, even being reminded ; as a drunken-man (does not recall) the talk [speech] previously made (by himself).' Atithi-paribhávini': see p. 35, note 2 : tho Bengali have katham atithim paribhavasi. Vetsi vayasi: 's. Bodhito = smàritah: s. Kritam, i.c., dtmanaiva s. : Kathàm kri is equivalent to the root kath, to speak,' 'tell,' 'say;' and kathüm kritäm to kathitám, 'what is spoken,’ ‘said.’

=

vibhá

Sakuntalá, in her absence of

± — A very unpleasant thing has occurred. mind, has committed an offence against some person deserving of respect. [Looking on in front. ] Not, indeed, against some (mere ordinary) person :

Verse 81. VANSASTHAVILA (variety of JAGATÍ.) See Verses 18, 22, 23, 67.

T

« AnteriorContinua »